________________
प्रमेयचन्द्रिका टीका श०२० उ०५ सू०६ अष्टप्रदेशिकस्कन्धस्य वर्णादिनि० ७७९
२३, स्यात् कालाश्च नीलाश्च लोहितश्च हारिद्रश्च शुक्लाश्च २४ । स्थात् कालाश्च नीलाश्व लोहितश्च हारिद्राश्च शुक्लश्च २५ । स्यात् कालाश्च नीलाश्च लोहिताश्च हारिद्रश्च शुक्लश्च २६, एते पञ्चसंयोगेन पइविंशतिर्भङ्गा भवन्ति, एवमेते सपूर्वापरेण एककद्विकत्रिकचतुष्कपश्चकसंयोगैः द्वे एकत्रिंशद् भङ्गशते भवतः । गन्धा यथा सप्तप्रदेशिकस्य । रसा यथा एतस्यैव वर्णाः । स्पर्शाः यथा चतुष्पदेशिकस्य ॥५० ६॥
टीका-'अट्ठपएसिए णं भंते !' अष्टप्रदेशिकः खलु भदन्त ! 'खंधे कइवन्ने० पुच्छा' सन्धः कतिवर्ण इति पृच्छा-अष्टौ प्रदेशाः परमाणवोऽवयवाः अवयवतया विद्यन्ते यस्यावयविनः सोऽष्टपदेशिकः स्कन्धः, स च कतिवर्णः कतिगन्धः कतिरसः कतिस्पर्श इति प्रश्नः भगवानाह-'गोयमा' हे गौतम ! 'सिय
इस प्रकार सप्तप्रदेशिक स्कन्धों तक के वर्ण, गंध, रस और स्पशौँ के भंगों का यथाविभाग निरूपण करके सूत्रकार ने अष्टप्रदेशिक आदि स्कन्धों के भंगों को प्रकट करने के लिये 'अट्ठपएसिए णं भंते ! खंधे' इत्यादि सूत्र का कथन किया है___'अट्ठपएसिए णं भंते ! खंधे पुच्छा' इत्यादि
टीकार्थ--गौतम ने इस सूत्र द्वारा प्रभु से ऐसा पूछा है-'अट्ठपएसिए णं भंते ! खंधे कइवन्ने० पुच्छा' हे भदन्त ! जिस अवयवी के
आठ परमाणुरूप प्रदेश अवयवरूप से मौजूद होते हैं-अर्थात् आठ पुद्गलपरमाणुओं के संयोग से जो अवयवी उत्पन्न होता है-ऐसा वह
आठ प्रदेशों वाला स्कन्ध कितने वर्णों वाला, कितने गंधों वाला, कितने रसों वाला और कितने स्पों वाला होता है ? इस प्रश्न के
પૂર્વોક્ત રીતે સાત પ્રદેશવાળા સુધીના વર્ણ, ગંધ, રસ, અને સ્પર્શ વિષયક ભંગને તેના વિભાગ પ્રમાણે નિરૂપણ કરીને હવે સૂત્રકાર આઠ પ્રદેશવાળા સ્કંધના ભંગ બતાવવા સૂત્રકાર કહે છે –
'अट्रपएसिए गं भंते ! खंवे पुच्छा' त्यादि
ટીકાઈ–ગૌતમ સ્વામીએ આ સૂત્ર દ્વારા પ્રભુને એવું પૂછયું છે કે– 'अटू पएसिए णं भंते ! खंधे कइवन्ने ? पुच्छा' है सावन २ सयवीन भाई પુલ પરમાણુઓના સંયોગથી જે અવયવી ઉત્પન્ન થાય છે.–એ તે આઠ પ્રદેશવાળ સ્કંધ કેટલા વર્ષોવાળ હોય છે ? કેટલા ગધેવાળ હોય છે? કેટલા રસેવાળ હોય છે? અને કેટલા સ્પર્શેવાળો હોય છે? આ પ્રશ્નના ઉત્તરમાં
શ્રી ભગવતી સૂત્ર : ૧૩