________________
प्रमेयचन्द्रिका टीका श०२० उ०५ सू०५ सप्तप्रदेशिकस्कन्धस्य वर्णादिनि० ७५५ यदि त्रिरसस्तदा स्यात् तिक्तश्च कटुकश्च कषायश्चेति प्रथमः १, स्वात् तिक्तश्च कटुकश्व कषायाश्चेति द्वितीयः २, स्थात् तिक्तश्व कटु काश्च कपायश्चेति तृतीयः ३, स्यात् तिक्तश्च कटु काश्च कषायाश्चेति चतुर्थः ४, स्यात् तिक्ताश्च कटुकश्व कषायश्चेति पश्चमः ५, स्यात् तिक्ताश्च कटुकश्च कषायाश्चेति षष्ठः ६ । स्यात् तिक्ताश्च कटुकाश्च कषायश्चेति सप्तमः ७, स्यात् तिक्ताश्च कटुकाश्च कषायाश्चेत्यष्टमो भङ्गः ८, एवमेते तिक्त-कटु-कषाययोगे अष्टौ भङ्गाः ८ । तिक्तकटुकषायात्मकरसकी प्रधानता वाले २ और अम्ल रस की प्रधानता वाला १ सब मिल कर १० संयोग होते हैं और इन १० संथागों में से प्रत्येक एक २ संयोग के ४-४ भंग होते हैं इस प्रकार कुल भंग यहां ४० हो जाते हैं। ___यदि वह सप्तप्रादेशिक स्कन्ध तीन रमों वाला होता है तो इस सामान्य कथन में वह 'स्यात् तिक्तश्च, कटुकश्च कषायश्च १' कदाचित् तिक्त रस वाला, कटुक रसवाला और कषाय रसवाला हो सकता है १, अथवा-'स्थात् तिक्तश्च कटुकरच कषायाश्च' २ कदाचित् वह अपने एक प्रदेश में तिक्त रसवाला एक प्रदेश में कटुक रसवाला और अनेक प्रदेशों में-५ प्रदेशों में कषाय रसवाला हो सकता है २, अथवा-'स्यात् तिक्तश्च, कटुकाश्च, कषायश्च' एक प्रदेश उसका तिक्त हो सकता है, अनेक प्रदेश उसके कटुक रसवाले हो सकते हैं
और एक प्रदेश उसका कषाय रसवाला हो सकता है ३, अथवा 'स्यात् વાળા ૪ ચાર ભંગે કડવા રસની પ્રધાનતાવાળા ૩ ત્રણ અંગે કષાય રસની પ્રધાનતાવાળા ૨ બે ભાગે અને ખાટા રસની પ્રધાનતાવાળો ૧ એક નંગ એમ બધા મળીને દસ સંયોગ થાય છે અને આ દસ સંયોગેમાં દરેક એક એક સંગને ૪-૪ ચાર ચાર બંગ થાય છે. આ રીતે કુલ ૪૦ ચાળીસ ભંગ થાય છે.
જે તે સાત પ્રદેશવાળ સકંધ ત્રણ રસવાળે હોય તે તે આ પ્રમાણેના त्रशु रसोवाणो मा सामान्य थनमा ४ श छ- 'स्यात् तिक्तश्च कटुवश्च कषायश्च' ४१।२ ते तीमा २सपणी अने वा२ ४७॥ २सवाणी तथा १२ उपाय- तु२१ २सवाणे डाय छे.. अथवा 'स्यात् तिक्तश्च कटुकश्च कषायाश्च २' है.४वार ते पाताना में प्रदेशमा तीमा २साजो से પ્રદેશમાં કડવા રસવાળે અને અનેક પ્રદેશમાં પાંચ પ્રદેશોમાં કષાય-તુરા २वाणो डाय छ.२ । 'स्यात् तिक्तश्च कटुकाश्च कषायश्च ३'तपाताना એક પ્રદેશમાં તીખા રસવાળો હોય છે. અનેક પ્રદેશમાં કડવા રસવાળો હોય છે. તથા કોઈ એક પ્રદેશમાં કષાય-તુરા રસવાળો હોય છે. ૩ અથવા
શ્રી ભગવતી સૂત્ર : ૧૩