________________
प्रमेयचन्द्रिका टीका श०२० उ०५ सू०४ षट्प्रदेशिकस्कन्धे वर्णादिनिरूपणम् ७१९
देशा उष्णाः देशः स्निग्धो देशो रूक्ष इति पञ्चमः ५, देशः शीतो देशा उष्णाः देशः स्निग्धो देशा रूक्षा इति षष्ठः, ६, देशः शीतो देशा उष्णाः देशाः स्निग्धाः देशी रूक्ष इति सप्तमः ७, देशः शीतो देशा उष्णाः देशाः स्निग्धाः देशा रूक्षा इत्यष्टमः ८, देशाः शीताः देश उष्णो देशः स्निग्धो देशो रूक्ष इति नवमः ९, हैं ४, अथवा- 'देशः शीतः देशा उष्णः देशः स्निग्धः देशो रुक्षः ५' एकदेश उसका शीत अनेक देश उसके उष्ण एक देश उसका स्निग्ध और एकदेश उसका रूक्ष स्पर्श वाला हो सकता है ५, अथवा- 'देश: शीतः देशा उष्णाः देशः स्निग्धः देशाः रूक्षाः ६' एकदेश उसका शीत अनेक देश उसके उष्ण एकदेश उसका स्निग्ध और अनेक देश उसके रूक्ष स्पर्श वाले हो सकते है ६ अथश-देशः शीतः देशा उष्णाः देशाः स्निग्धाः देशः रूक्षः ७' एक देश उसका शीत होता है अनेक देश उसके उष्ण होते हैं अनेक देश उसके स्निग्ध होते हैं और एकदेश उसका रूक्ष होता है ७, अथवा 'देशः शीतः देशा उष्णाः देशाः स्निग्धाः देशाः रूक्षाः ८' एकदेश उसका शीत अनेक देश उसके उष्ण अनेक देश उसके स्निग्ध और अनेक देश उसके रूक्ष हो सकते ₹८, अथवा देशाः शीताः देश उष्णः देशः स्निग्धः देशो रुक्षः ९'
छे, रमा थे थे। लौंग छे ४ अथवा 'देशः शीतः देशा उष्णाः देशः स्निग्धः देशो रूक्षः ५' तेन। सोऽहेश डंडा स्पथपाणी होय थे. ऋणु देशी उष्शुस्यर्शवाजा હાય છે. એકદેશ સ્નિગ્ધ-ચિઙણા સ્પર્શવાળા રાય છે. તથા એક દેશ રૂક્ષ स्पर्शवाणी होय हे या पांयभो लंग छे. ५ अथवा - देशः शीतः देशा उष्णाः देशः स्निग्धः देशाः रूक्षाः ६' तेनेा उद्देश इंडास्पर्शवाणी होय छे. તેના અનેક દેશે! ઉષ્ણુ સ્પર્શીવ.ળા હાય છે, એક દેશ સ્નિગ્ધ સ્પર્શીવાળા હાય છે. તથા તેના અનેક દેશેા રૂક્ષ સ્પવાળા હોય છે. અહિયાં અનેકદેશે કહેવાથી બબ્બે પ્રદેશ ગ્રહણ કર્યાં છે. તેમ સમજવુ. આ છઠ્ઠો ભંગ છે અથવા 'देशः शीतः देशा उष्णाः देशाः स्निग्धाः देशः रूक्षः ७' तेन। द्वेश 'डा स्पर्श - વાળા હાય છે. અનેક દેશેા-બે દેશે ઉષ્ણુપ વાળા હોય છે. અનેકદેશે-એ દેશે સ્નિગ્ધ-ચિકણા પવાળા હૈાય છે. તથા એક દેશરૂક્ષ પશવાળા હાય छे. या सातभी अंग छे, ७ अथवा 'देशः शीतः देशा उष्णः देशाः स्निग्धाः देशाः रुभाः ८' तेना उद्देश डास्पर्श वाणे! होय छे। अने देशी स्पर्शवाजा होय છે અનેક દેશે સ્નિગ્ધ-ચિકણા વાળા હેાય છે. તથા અનેક દેશેા રૂક્ષस्पर्श वाजा होय छे. आ भाभी लगछे ८ अथवा 'देशाः शीताः देश उष्णः देशः
શ્રી ભગવતી સૂત્ર : ૧૩