________________
प्रमेयचन्द्रिका टीका श०२० उ०५ सू०१ पुद्गलस्य वर्णादिमत्वनिरूपणम् ५७५ त्रिंशन् , त्रिकसंयोगे दश, तथैव रसविषयेऽपि असंयोगे पञ्च, विकसंयोगे त्रिंशत् , त्रिकसंयोगे च दश भवन्तीति ज्ञातव्यमिति, भङ्गः प्रकारश्च स्वयमूहनीयः। ___ 'जइ दु फासे' यदि त्रिप्रदेशिकः स्कन्धो द्विस्पर्शः-स्पर्शद्वयवान् तदा 'सिय सीए य निद्धे य' स्यात् शीतश्च स्निग्धश्च 'एवं जव दुप्पएसियस तहेव चत्तारि भंगा' एवं यथैव द्विपदेशिकस्य स्कन्धस्य तथैव चत्वारो भङ्गाः, कदाचित् शीतश्च स्निग्धश्चेत्येको भङ्गः १, कदाचित् शीतश्च रूक्षश्चेति द्वितीयो भङ्गः, २ स्यात् जिस प्रकार से असंयोग में ५ द्विकसंयोग में ३० और त्रिक संयोग में १० प्रकट की गई है उसी प्रकार से रससंबन्धी भंग संख्या भी असंयोग में ५ विकसंयोग में ३० और त्रिक संयोग में १०होती है ऐसा जानना चाहिये तथा रससंबंधी भङ्ग प्रकार अपने आप समझ लेना चाहिये ! दो स्पर्श होने विषयक कथन इस प्रकार है-'जह दु फासे' यदि वह त्रिप्र. देशिक स्कन्ध दो स्पर्शों वाला होता है तब वह इस प्रकार से दो स्पों वाला हो सकता है-'सिय सीए य निद्धे च कदाचित् वह शीत स्पर्शवाला
और स्निग्ध स्पर्शवाला इन दो स्पर्शी वाला भी हो सकता है इत्यादि रूप से विस्पर्शविषयकसमस्तकथन 'एवं जहेव दुप्पएसिपस्त तहेव चत्तारि भंगा' जैसा द्विप्रदेशिक स्कन्ध के प्रकरण में किया गया हैं वैसाही यहां पर कर लेना चाहिये अर्थात् विप्रदेशिक स्कन्ध में द्रिस्पर्शता को लेकर चार भा प्रकट किये गये हैं वैसे ही वे चार भंग यहां पर भी
સંખ્યા જેમ કે-અસંગમાં ૫ પાંચ દ્વિક સંચાગમાં ૩૦ ત્રીસ અને ત્રિક સંગમાં ૧૦ દસ એ પ્રમાણે બતાવી છે. તે પ્રમાણે રસના સંબંધમાં પણ સમજવું
હવે સ્પર્શના સંબંધમાં ભગે બતાવે છે. તેમાં પહેલા બે २५ विषयमा मा प्रमाणे सूत्रा२ ४ छ.-'जइ दुफासे' ले ते त्रय प्रदेश વાળે અંધ બે સ્પર્શેવાળ હોય છે તે તે આ નીચે પ્રમાણેના બે સ્પર્શી पाणी मनछम-'सिय सिए य निद्धे य' ७वार ते २५० पाणी भने સિનગ્ધ-ચિકણા સ્પર્શવાળા હોઈ શકે છે. વિગેરે પ્રકારે બે સ્પર્શ સંબંધી मधु ४ ४थन एवं जहेब दुपएसियस्त तहेब चत्तारिभंगा' वा शते में પ્રદેશી સ્કંધના પ્રકરણમાં કહેવામાં આવ્યું છે. તે જ પ્રમાણેના ચાર ભંગ અહિયાં સમજી લેવા. અર્થાત્ બે પ્રદેશવાળા સ્કંધમાં બે સ્પર્શ પણાને લઈને ચાર બંગો બનાવવામાં આવ્યા છે. તે જ પ્રમાણેના ૪ ચાર ભંગ અહિયાં ५५ ४२१. ते या प्रमाणे छे. 'सिय सीए य निद्रे य' २ा प्रभाना सा पहले।
શ્રી ભગવતી સૂત્ર : ૧૩