________________
प्रमेयचन्द्रिका टीका श०१८ उ०५ सू०२ असुरकुमाराणा भिन्नत्वे कारणनि० ४१
अनन्तरमसुरकुमारादीनां विशेषः कथित इति विशेषाधिकारादेव इदमप्याह-- 'दो मंते ! नेरइया एगंसि' इत्यादि ।
मूलम्-दो भंते! नेरइया एगंसिं नेरइयावासंसि नेरइयत्ताए उववन्ना तत्थ गं एगे नेरइए महाकम्मतराए चेव जाव महावेयणतराए चेव, एगे नेरइए अप्पकम्मतराए चेव जाव अप्पवेयणतराए चेव से कहमेयं भंते! एवं ? गोयमा! नेरइया दुविहा पन्नत्ता, तं जहा मायिमिच्छादिट्टि उववन्नगाय अमाथि सम्मदिट्ठि उपवन्नगा य। तत्थ णं जे से मायिमिच्छादिट्टि उववन्नए नेरइए से णं महाकम्मतराए चेव जाव महावेयणतराए चेव, तत्थ णं जे से अमाथि सम्मति उववन्नए नेरइए से णं अप्पकम्मतराए चेव जाव अप्पवेयणतराए चेव। दो भंते! असुरकुमारा० एवं चेव। एवं एगिदियविगलिंदिय वज्ज जाव वेमाणिया॥सू०२॥
छाया-द्वौ भदन्त ! नैरयिकौ एकस्मिन् नैरयिकावासे नैरयिकतया उपपत्री, तत्र खलु एको नैरयिकः महाकर्मतरश्चैव यावत् महावेदनतरश्चैव, एको नैरयिकोऽल्पकर्मतरश्चैव यावद् अल्पवेदनतरश्चैव तत् कथमेतद् भदन्त ! एवम् ? गौतम ! नैरयिकाः द्विविधाः प्रज्ञप्ताः तद्यथा माथिमिथ्यादृष्टयुपपन्नकाश्च अमायिसम्यग्दृष्टयुपपन्नकाश्च । तत्र खलु यः स मायिमिथ्यादृष्टयुपपन्नको नैरयिकः स खलु महाकर्मतरश्चैव यावत् महावेदनतरश्चैत्र, तत्र खलु यः सोऽमायिसम्यग्दृष्टयुपपन्नको नैरयिकः स खल अल्पकर्मतरश्चैव यावत् अल्पवेदनतरश्चैव । द्वौ भदन्त ! असुरकुमारौ० एवमेव । एवम् एकेन्द्रियविकलेन्द्रियवर्ज यावद् वैमानिकाः।मु०२॥ व्यता प्रासादीयत्व अप्रासादीयत्व आदि के सम्बन्ध में समझ लेना चाहिये । प्रश्नवाक्य और उत्तरवाक्य इन दोनों का अनुसंधान पहिले जैसा कर लेना चाहिये ।।सू. १॥ વિગેરેના સંબંધમાં સમજી લેવું. આ બન્નેના પ્રશ્નવાક્ય અને ઉત્તરવાક્યનું અનુસંધાન પહેલા અસુરકુમાર દેવના સંબંધમાં કહ્યા પ્રમાણેકહી લેવું સૂ. ૫
भ० ६
શ્રી ભગવતી સૂત્ર : ૧૩