________________
४२४
भगवतीसूत्रे अप्रविषये अष्टमशतकस्य नबमोद्देशको द्रष्टव्यः, कियत्पर्यन्तमित्याह-'जाव' इत्यादि, 'जाव सबसिद्धअणुत्तरोवाइयकप्पातीयवेमाणियदेवपंचिंदियजीवनिव्वती गं भंते' यावत् सर्वार्थसिद्धानुत्तरोपपातिककल्पातीतवैमानिकदेवपश्चेन्द्रियजीवनिर्वृत्तिः खलु भदन्न ! 'कइविहा पन्नत्ता' कतिविधा पज्ञप्ता, 'गोयमा ! हे गौतम ! 'दुविहा पभत्ता द्विविधा प्रज्ञप्ता 'तं जहा' तद्यथा-'पज्जत्त गसव्वट्ठसिद्ध अणुत्तरोववाइय. कप्यातीयवेमाणियदेवांचिंदियजीव निब्बती य' पर्यापनासर्वार्थसिद्धानुत्तरोप पातिककल्पातीतवैमानिकदेवपञ्चेन्द्रियजीवनितिश्च, 'अपज्जत्तगसनसिद्धाणुत्त रोववाइयकप्पातीयवेमाणिय देवविदियजीवनिव्यत्ती य' अपर्याप्तकसर्वार्थसिद्धा नुत्तरोपपातिककल्पातीतवैमानिकदेवपञ्चेन्द्रियजीवनिर्वृत्तिश्च, एतत्पर्यन्तमष्टमशतकीयनवमोद्देशकमकरणं वक्तव्यमिति । त्तरोववाइयकप्पातीय वेमाणियदेवपंचिंदियजीवनिव्वत्तीणं भंते ! कइ. विहा पन्नत्ता ? गोयमा! दुविहा पनत्ता तं जहा पजत्तगसबट्ट सिद्ध अणुत्तरोववाइयकप्पातीयवेमाणियदेवपंचिंदियजीवनिव्वत्ती य
अपजत्तगसव्वसिद्धाणुत्तरोववाहयकपातीयवेमाणियदेवपंचिंदियजीवनिव्वत्ती य' यह पाठ कहा गया है इस पाठ तक जीव निवृत्ति का प्रकरण देखना चाहिये इस पाठ का तात्पर्य ऐसा है कि गौतम ने प्रभु से ऐसा पूछा है-हे भदन्त ! यावत् सर्वार्थ सिद्ध अनुत्तरौपपातिक वैमा. तिकदेवपंचेंद्रियजीवनिवृत्ति कितने प्रकार की कही गई है ? इसके उत्तर में प्रभु ने कहा है हे गौतम ! दो प्रकार की कही गई है एक पर्याप्त सर्वार्थसिद्ध अनुतरोपपातिक वैमानिकदेव पञ्चन्द्रिय जीव निवृत्ति और दूसरी अपर्याप्त सर्वार्थसिद्ध अनुत्तरौपपातिक वैमानिकदेव पञ्चेन्द्रिय. सिद्धअणुत्तरोषवाइयकप्पातीय वेमाणियदेव चि दिय जीवनिव्वत्तीय अपज्जत्तगसव्वदुसिद्धाणु घरोक्वाइ यकप्पातोयवेमाणि पदेवपंचि दियजीवनिवत्ती य' । पा8 अपामा આવ્યો છે. આ ૫ઠ સુધી જવનિવૃત્તિનું પ્રકરણ સમજવું. આ પઠનું તાત્પર્ય એ છે કે–તમ સ્વામીએ પ્રભુને એવું પૂછયું કે હે ભગવદ્યાવત્ સર્વાર્થ સિદ્ધ અનુત્તરપાતિક વૈમાનિક દેવ પંચે દ્રિય જીવને કેટલા પ્રકારની નિવ્રુત્તિ કહેવામાં આવી છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે છે કે-હે ગૌતમ ! તેઓને બે પ્રકારની નિવૃત્તિ કહી છે. એક પર્યાપ્ત સર્વાર્થ સિદ્ધ અનુત્તરોપપાતિક વૈમાનિક પચેંદ્રિયજીવ નિવૃત્તિ અને બીજી અપર્યાપ્તક સર્વાર્થસિદ્ધ અનુત્તરોપપાતિક વૈમાનિક દેવ પંચેદ્રિય નિવૃત્તિ.
હવે ગૌતમસ્વામી કર્મનિવૃત્તિના સંબંધમાં પ્રભુને પૂછે છે કે – 'कइविहा ण भते! कामनिव्वत्ती पण्णता ? हे सगवन् मनिवृत्ति रसा
શ્રી ભગવતી સૂત્ર : ૧૩