________________
प्रमेयचन्द्रिका टीका श०१९ उ०७ सू०१ असुरकुमाराद्यावासनिरूपणम् ४०३
अथ सप्तमोद्देशकः प्रारभ्यते ॥ षष्ठो देशके द्वीपसमुद्राः कथिताः द्वीपादयश्च देवानामाशसा इति देवावासाधिकारात् असुरकुमाराद्यावासाः सप्तमोदेशके प्ररूप्यन्ते, अनेन सम्बन्धेनायातस्य सप्तमोद्देश केस्येदमादिमं सूत्रम्-'केवइया णं भंते !' इत्यादि ।
मूलम्-केवइया णं भंते ! असुरकुमारभवणावाससयसहस्सा पन्नत्ता? गोयमा! चउसहि असुरकुमारभवणावाससयसहस्सा पन्नत्ता। ते णं भंते! किं मया पन्नत्ता? गोयमा! सव्वरयणामया अच्छा सहा जाव पडिरूवा तत्थ णं बहवे जीवा य पोग्गला य वक्कमति चयंति उववजति सासया णं ते भवणावासा दवट्टयाए वन्नपज्जवेहिं जाव फासपजवेहिं असासया, एवं जाव थणियकुमारावासा। केवइया णं भंते! वाणमंतरभोमेज्जनगरावाससयसहस्सा पन्नत्ता गोयमा! असंखेजा वाणमंतरभोमेजनगरावाससयसहस्सा पन्नत्ता। ते गंभंते ! किं मया पन्नत्ता सेसं तं चेव । केवइया गंभंते! जोइसियविमाणावाससयसहस्ला पन्नत्ता गोयमा! असंखेजा जोइसियविमाणावाससयसहस्सा पन्नत्ता? ते णं भंते ! किं मया पन्नत्ता गोयमा! सबफालिहामया अच्छा सेसं तं चेव । सोहम्मे णं भंते! कप्पे केवइया विमाणावाससयसहस्सा पन्नत्ता गोयमा! बत्तीसं विमाणा. वाससयसहस्सा पन्नत्ता ते णं भंते! किं मया पन्नत्ता गोयमा! सव्वरयणामया अच्छा सेसं तं चेव जाव अणुत्तरविमाणा नवरं जाणेयव्वा जत्थ जत्तिया भवणा विमाणा वा सेवं भंते! सेवं भंते! त्ति ॥सू०१॥
શ્રી ભગવતી સૂત્ર : ૧૩