________________
भगवतील भगवानाह-'हता' इत्यादि । 'हंता अस्थि' हन्त सन्ति भवन्ति नैरयिकाः अल्पस्थितिमन्तोऽपि महास्थितिमन्तोऽपीतिभावः । 'से नूणं भंते !' तद् नूनं भदन्त ! 'चरमेहितो नेरइएहितो' चरमेभ्यो नैरपिकेभ्यः 'परमा नेरइया महाफम्मतरा चेव' परमा दीर्घायुष्का नैरयिकाः महाकर्मतराश्चैव 'महाकिरियतराए चेव' महाक्रियतराश्चैव अधिककर्मवन्तः किमित्यर्थः ‘महासवतराए चेव' 'महास्रवतराश्चैव 'महावेयणतराए चेव' महावेदनतराश्चैव 'परमेहिंतो वा नेरइएहितो वा' परमेभ्यो वा नैरयिकेभ्यो वा 'चरमा नेरइया' चरमा नैरयिकाः 'अप्पकम्मतराए चेव' अल्पकर्मतराश्चैव 'अप्पकिरियतराए चेव' अल्पक्रियतराश्चैव 'अप्पासवतराए चेव' अल्पास्रवतराश्चैव 'अप्पवेयणतराए चे' अल्पवेदनतराश्चैत्र हे भदन्त ! अल्पायुकनारकापेक्षया परमायुष्कनारकाः महाक्रियतरादिविशेषणाः तथा परमायुष्कनारकापेक्षया अल्पस्थितिका नारका अल्पकर्मतरादिविशेषणाः भवन्ति किमिति प्रश्नाशयः, भगवानाह-'हता' इत्यादि । 'हंता, गोयमा !' हन्त, गौतम ! हन्तेति आयुवाले भी होते हैं क्या ? अल्पायुवाले नैरयिकों को यहां चरम कहा गया है और लम्बी आयुवालों को परम कहा गया है इस प्रश्न के उत्तर में प्रभु कहते हैं-'हंता, अस्थि' हां गौतम ! नारक अल्पस्थिति पाले और लम्बीस्थितिवाले दोनों प्रकार की स्थितिवाले होते हैं । तो 'से नूण भंते ! चरमेहितो.' हे भदन्त ! जो नारक अल्पस्थितिवाले होते हैं उनकी अपेक्षा 'जो दीर्घायुवाले नैरयिक होते हैं वे क्या महाकर्मवाले, महाक्रियावाले, महास्रश्वाले और महावेदनावाले होते हैं ? या जो चरम नैरपिक हैं वे परम नैरयिकों की अपेक्षा अल्पकर्मवाले अल्पक्रियावाले अल्पआस्रववाले और अल्पवेदनावाले होते हैं ? इस प्रश्न के उत्तर में 'हंता, गोयमा ! चरमेहितो०' प्रभु कहते हैं हा, આયવાળા પણ હોય છે, અલ્પઆયુવાળા નરયિકેને અહિયાં ચરમ કહેવામાં આવ્યા છે, અને લાંબી આયુવાળાને પરમ કહ્યા છે. આ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે
-ता अस्थि' गीतम! ना२३ म६५मायुवाणा मन भी माया એમ બને પ્રકારની આયુવાળા હોય છે. પ્રભુને આ પ્રમાણેને ઉત્તર સાંભળીને शथी गीतभ स्वामी प्रसुन ५छे छे 8-से गुणं भते ! चरमेहितो०' भगवन જે નારકે અલ્પ આયુવાળા હોય છે, તેઓની અપેક્ષાએ જે દીર્ઘ આયુવાળા નરયિક હોય છે, તેઓ મહાકર્મવાળા, મહાકિયાવાળા મહાઆસરવાળા, અને મહાવેદનાવાળા હોય છે? અથવા જે ચરમ નરયિકે છે, તે પરમ નિરયિકની અપેક્ષાએ અપકર્મવાળા, અપક્રિયાવાળા, અલ્ય આસવવાળા અને અ૫ नापास होय १ मा प्रश्न उत्तरमा प्रभु ४ छ -'हंता गोयमा!
શ્રી ભગવતી સૂત્ર : ૧૩