________________
भगवतीसूत्रे अथ पञ्चमोद्देशकः प्रारभ्यते । चतुर्थोद्देशके नारकादयो निरूपिताः पञ्चमे उद्देशकेऽपि प्रकारान्तरेण नारकादीनामेव निरूपणं करिष्यते इत्येवं सम्बन्धेनायातस्यास्य पश्चमोद्देशकस्येदमादिमं सूत्रम्-'अस्थि णं भंते !' इत्यादि ।
मूलम्-अस्थि णं भंते ! चरिमावि नेरइया परमा वि नेरइया ? हन्ता अस्थि से नृणं भंते! चरमेहितो नेरइएहितो परमा नेरइया महाकम्मतराए चेव महाकिरियतराए चेव महासवतराए चेव महावेयणतराए चेव परमेहिंतो वा नेरइएहितो वा चरमा नेरइया अप्पकम्मतराए चेव अप्पकिरियतराए चेव अप्पासवतराए चेव अप्पवेयणतराए चेव? हंता गोयमा चरमेहिंतो नेरइएहिंतो परमा जाव महावेयणतराए चेव परमेहितो वा नेरइएहितो चरमा नेरइया जाव अप्पवेयणतराए चेव । से केणट्रेणं भंते ! एवं वुच्चइ जाव अप्पवेयणतराए चेव (३) गोयमा! ठिई पडुच्च से तेणटेणं गोयमा! एवं वुच्चइ जाव अप्पवेयणतराए चेव । अत्थि भंते ! घरमा वि असुरकुमारा परमा वि असुरकुमारा एवं चेव नवरं विवरीयं भाणियव्वं परमा अप्पकम्मतराए चरमा महाकम्मतराए। सेसं तं चेव जाव थणियकुमारा ताव एवमेव । पुढवीकाइया जाव मणुस्सा एए जहा नेरइया। वाणमंतरजोइसियवेमाणिया जहा असुरकुमारा।सू.१॥ ___ छाया-सन्ति खलु भदन्त ! चरमा अपि नैरयिकाः परमा अपि नैरयिकाः ? हन्त सन्ति । तत् खलु भदन्त ! चरमेभ्यो नैरयिकेभ्यः परमा नैरयिका महाकर्मतराः एव महाक्रियतराश्चैव महास्रवतराश्चैव महावेदनतराश्चैव परमेभ्यो वा नैरयिकेभ्यो वा चरमा नैरयिका अल्पकर्मतराश्चैव अल्पक्रियतराश्चैव अल्पास्रवतराक्षेत्र अल्पवेदनतराश्चैव ? हन्त गौतम ! चरमेभ्यो नैरपिकेभ्यः परमा यावत् महा
શ્રી ભગવતી સુત્ર : ૧૩