________________
३८२
भगवतीसूत्रे ष्याः एवं पृथिव्यादि जीववदेव द्वीन्द्रियादारभ्य मनुष्यपर्यन्तदण्डकेषु भङ्गानां व्यवस्था ज्ञातव्या सर्वेऽपि भङ्गा भवन्त्येवेति, 'वाणमंतरजोइसियवेमाणिया जहा असुरकुमारा' वानव्यन्तरज्योतिष्कवैमानिका यथा असुरकुमाराः, व्यन्तरादीनां वैमानिकान्तानाम् असुरकुमारवत् चतुर्थो भङ्गो भवति । अयमत्र संक्षेपः नारकाणां द्वितीयो भङ्गः असुरकुमारादीनां चतुथों भाः, पृथिव्यादि मनुष्यान्तानां सर्वेऽपि भङ्गाः विचित्रकर्मोदयात् तथोक्तम्
बीएण उ नेरइया, होति चउत्थेण सुरगणा सम्वे । ओरालसरीरा पुण, सम्वेहि पएहि भाणियया ॥१॥ द्वितीये तु नैरयिका भवन्ति चतुर्थे सुरगणाः सर्वे ।
औदारिकशरीराः पुनः सर्वेषु पदेषु भणितव्याः ॥ 'सेवं भंते ! सेवं भंते ! त्ति' तदेवं भदन्त ! तदेवं भदन्त । इति हे भदन्त ! यत् देवानुपियेग कथितं तत् एवमेव सत्यमेवेति ॥१० १॥ इति श्री विश्वविख्यातजगद्वाल्ल मादिपदभूषितबालब्रह्मवारि 'जैनाचार्य' पूज्यश्री घासीलालप्रतिविरचितायां श्री "भगवती" सूत्रस्य प्रमेयचन्द्रिका
ख्यायां व्याख्यायामेकोनविंशतितमशतकस्य चतुर्थों देशकः समाप्तः॥१९.४॥ पृथिवी आदि जीव की तरह ही द्वीन्द्रिय से लेकर मनुष्यपर्यन्त दण्डकों में भङ्गो की व्यवस्था जाननी चाहिये अर्थात् मनुष्यों में सब ही भंग होते हैं 'वाणमंरजोइसियवेमाणिया जहां असुरकुमारा' जैसा कथन असुरकुमारों में भङ्ग का चतुर्थ भङ्ग होने का किया गया है इसी प्रकार का कथन व्यन्तर देवों से लेकर वैमानिकान्त देवों में समझना चाहिये इसका संक्षेप आशय ऐसा है-नारकों के द्वितीय भङ्गा होता है असुरकुमार आदिकों के चौथा भङ्ग होता है पृथिवी आदि से लेकर मनुष्यव्यन्तरों में विचित्रकर्मोदय से सब ही सोलह के सोलह भङ्ग होते हैं। सो ही कहा है-'बीरण तु नेरड्या होति' इत्यादि । ઈદ્રિયવાળા જીથી આરંભીને મનુષ્ય સુધીના દંડકમાં ભંગની વ્યવસ્થા સમજવી. અર્થાત્ મનુષ્યમાં બધા જ અંગે સંભવે છે.
___'पाणमंतरजोइसियवेमाणिया जहा असुरकुमारा' असुरसुभाशेने रेम ૪ ચોથો ભંગ સંભવિત હોવાનું કથન કર્યું છે, તે જ પ્રમાણેનું કથન વ્યન્તર દેવેથી આરંભીને વૈમાનિક સુધિના દેવામાં સમજી લેવું આ કથનને ટંકસાર આ પ્રમાણે છે-નારકોને બીજો ભંગ હોય છે. અક્ષરકુમાર વિગેરેને
થે ભંગ સંભવે છે. પુસ્વિકાયિકથી આરંભીને મનુષ્ય અને વ્યન્તરોમાં वित्र हयथी तमाम सोणे सोय छे. तर छ -'बीएण तु नेरइया होति' त्या
શ્રી ભગવતી સૂત્ર : ૧૩