________________
३८०
-
भगवतीसूत्रे धारभ्य षोडशान्ताः पञ्चदशभङ्गा निराकरणीया इति ‘एवं जाव थणियकुमारा' एवं यावत् स्तनितकुमाराः, सामान्यतोऽमरकुमारवदेव स्तनितकुमारादिषु देवेष्वपि चतुर्थो भङ्गः, महानवमहाक्रियाल्पवेदनाल्पनिर्जरारूप एव एतव्यतिरिक्त एक द्वित्रि पश्चाधारभ्य षोडशान्ता भङ्गा निराकर्तव्या एवेति भावः । देवनारकयोमहास्त्रवादिमत्वं दर्शयित्वा एकेन्द्रियविषये दर्शयन्नाह-'सिय भंते !' इत्यादि । सिय भंते ! पुढवीकाइया' स्युर्भदन्त ! पृथिवीकायिकाः 'महासवा महाकिरिया महावेयणा महानिज्जरा' महासका महाक्रिया महावेदना महानिर्जराः, हे भदन्त ! ये इमे पृथिवीकायिकाः ते महान महाक्रिया महावेदना महानिर्जरावन्तो भवन्ति इस चतुर्थ भंग के अतिरिक्त और जो १५ पंद्रह भंग हैं वे यहां प्रतिषेध के योग्य हैं। 'एवं जाव थणियकुमारा' इसी प्रकार का कथन यावत् स्तनितकुमारों के विषय में भी जानना चाहिये अर्थात् यहां पर भी केवल महास्रष, महाक्रिया अल्पवेदना और अल्पनिर्जरा इन चारों से युक्ततारूप चौथा भंग ही होता है शेष पहला, द्वितीय, तृतीय, पंचम, षष्ठ, सप्तम आदि १६ सोलह तक के भङ्ग यहां नहीं होते हैं। अब एकेन्द्रिय जीव में इन १६ सोलह भङ्गों में से कितने भङ्ग होते हैं यह प्रकट किया जाता है इसमें गौतम ने प्रभु से ऐसा पूछा है-'सिय भंते ! पुढवीकाइया महासवा महाकिरिया, महावेयणा, महानिजरा' हे भदन्त पृथिवीकायिक जीव महास्रववाले, महाक्रियावाले, महावेदनावाले और महानिर्जरावाले होते हैं क्या ? इस प्रकार के प्रश्न के उत्तर में प्रभु कहते ચોથા ભગ સિવાયના બીજા જે પંદર ૧૫ ભંગ છે. તેને અહિ પ્રતિષેધ ४२ छ अर्थात् ulan ५४२ am असु२ मारामा पटत नथी. 'एवं जाव थणियकुमारा' मा प्रमाणे ४थन यापतू स्तनित भा। विषयमा પણ સમજી લેવું. અર્થાત્ તેઓમાં પણ કેવળ મહા અસ્તિવ, મહા કિયા, અ૫ વેદના અને અલપ નિર્જરા એ ચારેથી યુક્ત હવા રૂપ ચે ભંગ જ હોય છે, તે સિવાય બાકીના પહેલે, બીજે, ત્રીજે, પાંચમે, છઠ્ઠો સાતમો વિગેરે સોળ સુધીને ભંગે સ્વનિતકુમાર વિગેરેમાં સંભવિત થતા નથી.
હવે એકેન્દ્રિય જીમાં આ સેળ ભંગોમાંથી કેટલા સંગ હોય છે? તે બતાવવામાં આવે છે. આ વિષયમાં ભગવાન ગૌતમ સ્વામી પ્રભુને એવું पूछे छ -'सिय भंते ! पुढवीकाइया महासवा महाकिरिया, महावेयणा महानिज्जरा' सावन शियि ७३ मा मासा , मी ठियाणा, મહા વેદનાવાળા અને મહા નિજ રાવાળા હોય છે? આ પ્રશ્નના ઉત્તરમાં
શ્રી ભગવતી સૂત્ર : ૧૩