________________
३६०
भगवतींसूत्रे पृथिवीकायिकानां दुःखप्नुत्पते केषांचिन्नोत्पद्यते इत्यर्थः 'अत्थेगइया उदविया अत्थेगड्या नो उद्दविया' अस्त्येकके उद्राविताः अस्त्येकके नो उद्राविता:-नो मारिताः केषांचित् संघृष्यमाणानां मरणं भवति केषांचिन्न भवतीत्यर्थः 'अत्थे. गइया पिट्ठा अत्थेगड्या नो पिट्ठा' अरत्येकके पिष्टाः अस्त्येकके नो विष्टाः केषांचित् पेषणं भवति केषाचिन भवतीत्यर्थः 'पुढवीकाइयस्त णं गोयमा 'पृथिवीकायिकस्य खलु गौतम ! 'ए महालिया सरीरोगाणा पन्नत्ता' एतन्महती शरीरावगाहना प्रज्ञप्ता हे गौतम ! वत्रमयशिलायां वज्रमयशिलावर्त केण (शिला पुत्रेण) पृथिवीकाधिकस्य यत्नतो बलवत्यादिविशेषणवत्या चक्रवर्तिदास्या संघर्षणे कृतेऽपि कांचिदेव संघर्षणादिकं भवति नतु सर्वेषाम् अतः पृथिवीकायिकजीवस्य शरीरावगाहनाऽदिसूक्ष्मेति जानीहि इति प्रकरणार्थः 'पुढवीकाइर 4 भंते !' पृथिवीकायिकः खलु भदन्त ! 'अक्ते समाणे' आक्रान्तः सन् 'केरि. सियं वेधणं' कोदशी वेदनाम् 'पञ्चणुभवमाणे' मत्यनुभवन् 'विहरइ' विहरति हे पर भी दुःख नहीं हो पा रहा है, तथा कितनेक ऐसे हैं जो मरे ही नहीं तथा कितनेक ऐसे हैं जो पिसे ही नहीं हैं इस से हे गौतम! अब तुम समझ सकते हो कि पृथिवीकायिक की अवगाहना कितनी सूक्ष्म है तात्पर्यकहने का यह है कि वज्रमय शिला पर वज्रमय लोढी से षडी सावधानी के साथ बलवती आदि विशेषणोंवाली चक्रवर्ती की दासी के द्वारा पीसे जाने पर भी कितनेक ही पृथिवीकायिकों का संघर्षण आदि होता है सब का नहीं होता है इस कारण पृथिवीकायिक जीव की शरीरावगाहना अति सूक्ष्म है ऐसा हे गौतम! तुम जानो। अब गौतम प्रभु से ऐसा पूछते हैं-'पुढवीकाइए णं भंते ! अक्कंते समाणे केरिसियं वेयणं पचणुभवमाणे विहरई' हे भदन्त पृथिवीका. यिक जीव जब आक्रान्त होता है तब वह कैसी वेदना का अनुभव करता
છે કે જેઓ મરતા જ નથી. તથા કેટલાક એવા હોય છે કે જે વટાયા જ દેતા નથી તેથી હે ગૌતમ! હવે તમે સમજી શકે તેમ છે કે-અશ્વિકાયિકની અવગાહના કેટલી સૂક્ષમ છે? કહેવાનું તાત્પર્ય એ છે કે-વામય શિલા પર વજીમય ઉપર વટણાથી ઘણી જ સાવધાની પૂર્વક બલવતી વિગેરે વિશેષણાવાળી ચક્રવર્તિ રાજાની દાસી દ્વારા વાટવાં છતાં પણ કેટલાક પૃવિઅચકો જ ઘસાય છે. ઉપમદિત થાય છે. બધા નહી. એ કારણથી પ્રવિકાયિક જીવની શિરાવગાહના અત્યંત સૂક્ષમ છે, તેમ હે ગૌતમ તમે જાણે.
હવે ગૌતમ સ્વામી પ્રષ્યિકાયિકની વેદના બાબત જાણવા પ્રભુને એવું
-पुढवी काइए ण भंते ! अक्कते समाणे केरिसयं वेयणं पच्चणुब्भवमाणे
શ્રી ભગવતી સૂત્ર : ૧૩