________________
-
३३६
सूत्रमतासूत्रे तार्थिन:-असंयमजीवितार्थिनः पापेनोदरपूरकाः-स्वकीय नीनाय 'पावाई' पापानिमाणातिपातादीनि 'कम्माई' कर्माणि 'करंति' कुर्वन्ति, ते इत्थंभूताः जीवाः तीव्रपापोदयवर्तिनः 'घोररूवे' घोररूपे-अत्यन्तमयजन के 'तमिसंधयारे' तमिसान्धकारे-बहुल तमोन्धकारे 'तिव्यामितावे' तीव्राभितापे, तीव्रः अतिसु. दुःसहः खदिराङ्गारमहाराशितापादनंतगुणो अभिताप: संतापो यस्मिन् तथाभूते, 'नरए' नरके 'पडंति' पतन्ति, प्राणिनां भयदातारोऽज्ञा जीवाः स्वात्महिताय पशुवधादौ पवर्तमानाः पापकर्म समाचरन्ति, त एव पुरुषाः स्वकृतदुष्कृतवला महान्धकारे महादुःखमये नरके पतन्तीति भावः ॥३॥ मूलम्-तिध्वं तसे पाणिणो थावरे य जे हिंसई आयसुहं पंडुच्च।
जैलूसए होई अदत्तहागणसिखई लेयवियेस्स किंचि ।। छाया-ती त्रसान् पाणान् स्थावरान् च यो हिंसत्यात्ममुखं प्रतीत्य ।
यो लूषको भात्यदत्तहारी न शिक्षते सेवनीयस्य किंचित् ।।४।। से शुन्य होते हैं, पाप से पेट भरते हैं और अपने जीवन के लिए पापमय कृत्य करते हैं, ऐसे तीव्र पाप के उद्यवाले जीव अत्यन्त भयजनक, घोर अन्धकारमय तथा तीव्र संतापवाले अर्थात् खदिर (खैर) के अंगारों के बडे ढेर से भी अनन्तगुणित ताप से युक्त नरक में जाते हैं ।
तात्पर्य यह है कि अन्य प्राणियों को भय उत्पन्न करनेवाले, अज्ञानी अपने हित के लिए पशुवध आदि क्रूर कर्मों में प्रवृत्ति करने पाले जो जीव पापकर्म का आचरण करते हैं वही अपने पाप के प्रभाव से महादुःखमय नरक में उत्पन्न होते हैं ॥३॥ કથી રહિત હોય છે, જેઓ પાપકર્મો દ્વારા પિતાને ગુજારો ચલાવતા હોય છે, અને જેઓ પોતાના જીવનને માટે પાપમય કૃત્યે સેવતા હોય છે. એવા તીવ્ર પાપના ઉદયવાળા જી અત્યંત ભયજનક, ઘોર અંધકારમય, તથા તીવ્ર સંતાપયુક્ત-ખેરના અંગારાના મેટા ઢગલા કરતાં પણ અનંતગણું તાપयुत-२४मां जय छे.
આ કથનને ભાવાર્થ એ છે કે જે જી પિતાના સુખને માટે પશુવધ આદિ પાપકર્મ કરનારા હોય છે, જેઓ અન્ય જીવોમાં ભય ઉત્પન્ન કરનાર કુર કર્મો કરે છે, એવાં અજ્ઞાની છે તેમના પાપના પ્રભાવથી મહાદુઃખમય २४मा त्पन्न थाय छे. ॥3॥
શ્રી ભગવતી સૂત્ર : ૧૩