________________
प्रमेयचन्द्रिका टीका श०१९ उ.३ सू०१ लेश्यावान् पृथ्वीकायिकादिजीवनि० ३१५ पृथिवीकायिका जीवाः मरणानन्तरम् कदाचित् तिर्यक् योनी उत्पद्यन्ते कदाचित् मनुष्यगतौ वा उत्पद्यन्ते न तु कदाचिदपि नरकगतौ वा तेषां गमनं भवतीति भावः।
पृथिवीकायिकजीवप्रकरणं समाप्य अकायिकानां विषये कथयितुमाह-'लिय भंते' इत्यादि । 'सिय भंते' स्यात् भदन्त ! 'जाव चत्तारि पंच आउक्काइया' यावत् चत्वारः पश्चापकायिका जीवाः यावत्पदात् द्वौ त्रयः इति संग्रहः 'एगयओ' एकतः- एकीभूय मिलित्वेत्यर्थः 'साहारणसरीरं बंधति' साधारणम्-एकं शरीरं बध्नन्ति हे भवन्त ! अप्कायिकाः जीवाः द्वौ वा त्रयो वा चत्वारो वा पञ्च वा एकीभूय किमेकं शरीरं बजन्तीत्यर्थः । 'बंधित्ता एकता-एकीभूय साधारणमेकं शरीरं बद्ध्या तो पच्छा आहारेति' ततः पश्चात् साधारणशरीरस्य बन्धनानन्तरम् आहारम् आहारपुद्गलम् आहरन्ति आहारतया स्वीकुर्वन्ति परिणमन्ति ततश्च स्वकीयं पृथक् पृथक शरीरं बध्नन्ति किमिति प्रश्नः, भगवानाह-'एवं जो पुढवीकाइयाणं गमो सो चेव भाणियव्यो जाव उन्नटांति' एवं यो पृथिवीकायियिक जीव का प्रकरण समाप्त करके अपकायिक जीव का प्रकरण प्रारम्भ होता है-इसमें गौतम ने प्रभु से ऐसा पूछा है-'सिय भंते ! जाव चत्तारि पंच आउक्काइया०' हे भदन्त ! दो, तीन, चार या पांच अप्कायिक जीव एक साथ मिलकर 'साहारणसरीरं बंधंति' साधारण शरीर का एक शरीर रूपमें बन्ध करते हैं क्या? 'बंधित्ता०' और उसे बांध करके फिर क्या वे बाद में आहारपुद्गलों को ग्रहण करते हैं ? उन्हें ग्रहण करके फिर वे उन्हें परिणमाते हैं क्या? और उन्हें परिणमाने के बाद फिर वे क्या अपने २ शरीर का पृथिवीकायिकरूप से बन्ध करते हैं-उत्तर में प्रभु कहते हैं 'एवं जो पुढवीकायियाणं गमो सो चेव भाणियव्यो जाव તેથી ત્યાં તેની ઉત્પત્તિ પણ થતિ નથી. આ રીતે પૃથ્વિકાયિક જીવન પ્રકરણ બતાવીને હવે અપૂકાયિક જીવેના સંબંધમાં કથન કરે છે. તેમાં ગૌતમ स्वामी प्रभु से पूछ्यु छ 3-3 गन् 'सिय भंते ! जाव चत्तारि पंच आउकाइया.' मगवन् मेरा यार, अथवा पांय, मयि । से साथ भसीन 'साहारणसरीरं बंधति' साधारण शरीरमा ५५ 3रे छ? 'बंधित्ता.' म त प्रमाणे ५ उरीन ते ५छी तसे माहार पुरसान ९९५ કરે છે અને તેને ગ્રહણ કરીને તે પછી તેને પરિણુમાવે છે? અને તેઓને પરિણુમાવ્યા પછી તેઓ પોતાના શરીરને પૃથક રૂપથી બંધ કરે છે ? આ प्रश्न उत्तरमा प्रभु से 8-'एवं जो पुढवीकाइयाण गमो सो चेव भाणियवो जाव उबटुंति' के गौतम! पृथ्वीयि सवाना समंधमारी
શ્રી ભગવતી સૂત્ર : ૧૩