________________
प्रमेयचन्द्रिका टीका २०१९ ३०३ सू०१ लेश्यावान पृथ्वीकायिकादिजीवनि० ३११ देवेहितो उववजंति' इत्याधुत्तरम् हे गौतम ! पृथिवीकायिका जीवाः नो नैरयिकेभ्य आगत्य पृथिवीकायिके समुत्पद्यन्ते किन्तु तिर्यग्योनिकेभ्य आगत्योत्पधन्ते मनुष्येभ्य आगत्योत्पधन्ते देवेभ्यो वा आगत्य समुत्पद्यन्ते इतिभावः ९। दशमं स्थितिद्वारमाह-'सिगं भंते ! जीवाण' तेषां पृथिवीकायिकानां खलु जीवानाम् 'केवइयकालं ठिई पन्नत्ता' कियत्कालं स्थितिः प्रज्ञप्ता हे भदन्त ! पृथिवीकायिकाः जीवाः कियत्कालं पृथिवीकायिके तिष्ठन्तीति प्रश्नः, भगवानाह-'गोयमा' इत्यादि 'गोयमा' हे गौतम ! 'जहन्नेणं अंतोमुहुत्त' जघन्येन अन्तर्मुहूर्तम् 'उकोसेणं बाबीसं वाससहस्साई" उत्कृष्टेन द्वाविंशतिवर्षसहस्राणि पृथिव्यां पृथिवीकायिकजीवानां स्थितिर्भवतीति १० । एकादशं समुद्घातद्वारमाहजीव नैरयिकों में से आकर के उत्पन्न नहीं होते हैं, किन्तु मनुष्यों में से आकरके भी जीव पृथिवीकायिकरूप से उत्पन्न हो जाते हैं, तिर्यश्चगति में से भी आकरके जीव पृथिवीकायिकरूप से उत्पन्न हो जाते हैं और देवों में भी आकर के जीव पृथिवीकायिकरूप से उत्पन्न हो जाते हैं।
स्थितिद्धार--इस १० वें स्थितिद्वार को लेकर गौतम ने प्रभु से ऐसा पूछा है--'तेसि णं भंते ! जीवाणं.' हे भदन्त ! उन पृथिवीका. यिक जीवों की जघन्य और उत्कृष्ट स्थिति क्या है ? अर्थात् जीव पृथिवीकायिक अवस्था में अधिक से अधिक और कम से कम कितने समय तक रहता है ? उत्तर में प्रभु कहते हैं-'गोयमा!' हे गौतम ! 'जहन्नेणं अंतोमुहत्त०' हे गौतम! जीव पृथिवीकायिक अवस्था में कम से कम एक अन्तर्मुहूर्त तक और अधिक से अधिक २२ हजार वर्ष तक रहता है। રૂપથી જીવ નારાિમાંથી આવીને ઉત્પન્ન થતા નથી. પરંતુ મનુષ્યમાંથી આવીને પણ જીવ પૃથ્વીકાયિકપણાથી ઉત્પન્ન થાય છે. તિર્યંચગતિમાંથી પણ આવીને જીવ પૃથ્વિકાયિકપણાથી ઉત્પન્ન થઈ જાય છે. અને દેવમાંથી આવીને પણ જીવ પૃથ્વીકાયિકપણાથી ઉત્પન્ન થાય છે.
૧૦ સ્થિતિદ્વાર–ખા દસમાં સ્થિતિદ્વારના સંબંધમાં ભગવાન ગૌતમ प्रभुने मे पूछे छे है-'तेसि ण जीवाणं०' ले सन् त वि4ि3 જીવની જઘન્ય અને ઉત્કૃષ્ટ સ્થિતિ કેટલી છે? અર્થાત-જીવ પૃથ્વિકાયિક પણામાં વધારેમાં વધારે અને ઓછામાં ઓછા કેટલા કાળ સુધી રહે છે? આ प्रश्न उत्तरमा प्रभु ४ छ -'गोयमा! गौतम ! 'जहन्नेणं अंतोमुहुत्त०' હે ગૌતમ! જીવ પૃથ્વિકાયિકપણામાં ઓછામાં ઓછા અન્તમુહૂર્ત સુધી અને વધારેમાં વધારે ૨૨ બાવીસ હજાર વર્ષ સુધી રહે છે,
શ્રી ભગવતી સૂત્ર : ૧૩