________________
2
प्रमेयचन्द्रिका टीका श०१८ उ०९ सु० १ भव्यद्रव्यनारकादिनां निरूपणम् १९५ एवं जाव थपियकुमारस्त। भवियदव्यपुढवीकाइयस्स णं पुच्छा गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं सातिरेगाइं दो सागरोवमाइं। एवं आउक्काइयस्स वि। तेऊवाऊ जहा नेरइयस्स। वणस्सइकाइयस्स जहा पुढवीकाइयस्स। बेइंदियस्स तेइंदियस्स चउरिदियस्स जहा नेरइयस्स। पंचिंदियतिरिक्खजोणियस्स जहन्नेणं अंतोमुहत्तं उकोसेणं तेत्तीसं सागरोवमाइं। एवं मणुस्लाण वि। वाणमंतरजोइसिय वेमाणियस्त जहा असु. रकुमारस्स। सेवं भंते ! सेवं भंते ! त्ति|सू०१॥
अट्ठारससए नवमो उद्देसो समत्तो॥ छाया-राजगृहे यावदेवम् अवादीत् सन्ति खलु भदन्त ! भव्यद्रव्यनैरयिकार, भव्यद्रव्यनैरयिकाः, हन्त, अस्ति । तत् केनार्थेन भदन्त ! एवमुच्यते भव्यद्रव्यनैरयिका भव्यद्रव्य नैरयिकाः, गौतम ! यो भव्यः एञ्चेन्द्रियः तिर्यग्योनिको वा मनुष्यो वा नैरयिकेषु उत्पत्तुं तत् तेनार्थेन गौतम ! एवमुच्यते भव्यद्रव्यनैरयिकाः भव्यद्रव्यनैरयिकाः, एवं यावत् स्तनितकुमाराः । सन्ति खलु भदन्त ! भव्यद्रव्यपृथिवीकायिका भव्यद्रव्यपृथिवीकायिकाः, हन्त सन्ति । तत् केनार्थेन भदन्त ! एवमुच्यते सन्ति भव्यद्रव्यपृथिवीकायिकाः भव्यद्रव्यपृथिवीकायिकाः, यो भव्यः तिर्यग्योनिको वा मनुष्यो वा देवो वा पृथिवीकायिकेषु उत्पत्तुम् तत् तेनार्थेन गौतम ! एवमुच्यते सन्ति भव्यद्रव्यपृथिवीकायिकाः भव्यद्रव्यपृथिवीकायिकाः। अकायिकवनस्पतिकायिकानां एवमेव उपपातः तेजोवायुद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाणां च यो भव्यः तिर्यग्योनिको वा मनुष्यो वा पञ्चेन्द्रियतिर्यग्योनिकानां यो भध्या नैरयिको वा तियग्योनिको वा मनुष्यो वा देवो वा पञ्चेन्द्रियतिर्यग्योनिको वा, एवं मनुष्या अपि । वानव्यन्तरज्योतिष्कवैमानिकानां यथा नैरयिकाणाम् । भव्यद्रव्यनैरयिकस्य खलु भदन्त ! कियत्कालं स्थितिः प्रज्ञप्ता ? गौतम! जघन्येन अन्तमुहूर्तम् उत्कर्षेण पूर्वकोटिः। भव्यद्रव्यासुरकुमारस्य खलु भदन्त ! कियत्कालं स्थितिः प्रज्ञप्ता ? गौतम ! जघन्येन अतर्मुहूर्त्तम् उत्कर्षेण त्रीणि पल्योपमानि, एवं यावत् स्तनितकुमारस्य । भव्यद्रव्यपृथिवीकायिकस्य खलु पृच्छा गौतम ! जघन्येनान्तर्मुहूर्तम् उत्कर्षेण सातिरेको द्वौ सागरोपमौ, एवम् अप्कायिकस्यापि
શ્રી ભગવતી સૂત્ર : ૧૩