________________
भगवतींसूत्रे णस्स भगवो महावीरस्स' श्रमणस्य भगवतो महावीरस्य 'जेहे अंतेवासी इंदभूई नाम अगगारे' ज्येष्ठोऽन्तेवासी-शिष्य इत्यर्थः इन्द्रभूति मानगारः 'जाव उड्डूं जाणू जाब विहरई' यावदूर्वजानुर्यावद्विहरति अत्र प्रथम यावत्पदेन 'गोयमे गोत्तेणं सत्तुस्से हे 'इत्यारभ्य' समणस्स भगवओ महावीरस्स अदुरसामंते 'इतिपर्यन्तं संग्राह्यम्' द्वितीययावत्पदेन च 'अहोसिरे झाणकोट्ठोवगए संजमेणं तवसा अप्पाणं भावेमाणे' इत्यन्तं संग्राह्यम् । 'तए णं ते अन्नउत्थिया' ततः खलु ते अन्ययुथिकाः 'जेणेव भगवं गोयमे तेणेव उवागच्छंति' यत्रैव भगवान् गौतमः तत्रैव उपागच्छन्ति 'उवागच्छित्ता भगवं गोयमं एवं बयासी' उपागत्य गौतमस्य समीपमागत्य भगवन्तं गौतमम् एवम्-वक्ष्यमाणमकारेण अवादिषुः-उक्तवन्त इत्यर्थः 'तुझे णं अज्जो' यूयं खलु हे आर्याः 'तिविहं तिविहेणं' त्रिविधं त्रिवि. में 'समणस्स भगवओ महावीरस्स' श्रमण भगवान महावीर के 'जेहे अंतेवासी इंदभूई नामं अणगारे' प्रधान शिष्य इन्द्रभूति नामके अन गार 'जाव उडूंजाणू जाव विहरई' यावत् उध्वजानु हुए यावत् अपने स्थान पर विराजमान थे। यहां प्रथम यावत्पद से 'गोयमगोत्तेणं ससुस्सेहे' यहां से लगाकर 'समणस्स भगवओ महावीरस्त अदूरसामंते' यहाँ तक का पाठ गृहीत हुआ है । तथा द्वितीय यावत्पद से 'अहोसिरे झाजकोहोवगए संजमेणं तवसा अप्पाणं भावेमाणे' इस पाठ का संग्रह हुआ है। 'तए गं ते अनउस्थिया' इसके बाद वे अन्ययूथिकजन जहां भगवान् गौतम विराजमान थे वहां पर आये । 'उन्होंने भगवान् गौतम से ऐसा कहा-'तुज्झे गं अज्जो 'तिविहं.' हे आर्य ! आप लोग त्रिक भावओ महावीरस्त्र" श्रम मापान महावीरना "जेट्टे अंतेवासी इंदभूई नाम अनगारे' भुज्य शिष्य भूतिनामना साना "जाव उड्ड जाणू जावविहरह" થાવત ઉર્વ જાનુવાળા થઈને યાવત્ પિતાના સ્થાને બિરાજમાન હતા. અર્થાત ગોઠણ ઉંચા રહે તેવા આસનથી અને ધ્યાન રૂપી કઠામાં જેનું ચિત્ત એકાગ્ર હતુ તેમ જ તપ અને સંયમથી પિતાના આત્માને ભાવિત કરીને બિરાજમાન
ता. मडियां पडसा यावर५४थी "गोयमगोत्तेणं सत्तुस्सेहे" 20 पाथी मार लीन "समणस्स भावओ महावीरस्स अदरसामते" महीयां सुधाता ५8 ५ ४२राय छे. मने मी यावत्५४थी 'अहोसिरे ज्झाणकोट्टोवगए संजमेणं तवसा अपाणं भावेमाणे" ॥ पानी सब थये। छ. "तए णं ते अन्न उत्थिया" ५छी त सन्ययूथि यां समवान गौतम वि२॥
भान ॥ त्या माव्या. "आगच्छित्ता" त्या भावान 'भगवं गोयम एवं पयासी" तो मवान् गौतम स्वामीन मा प्रभारी यु "तुझे गं
શ્રી ભગવતી સૂત્ર : ૧૩