________________
भगवतीसूत्रे यावद् वनस्पतिकायिकः 'धम्मस्थिकाए' धर्मास्तिकायः 'अधम्मस्थिकाए' अधर्मा. स्तिकायः 'आगासत्थिकाए' आकाशास्तिकायः 'जीवे असरीरपडिबद्धे' जीवोऽशरीरप्रतिबद्धः-परित्यक्तपञ्चविधशरीरो जीवः सिद्धावस्था प्राप्त इत्यर्थः 'परमाणुपोग्गले' परमाणुपुद्गलः 'सेलेसि पडिबन्नए अणगारे' शैलेशी प्रतिपन्नोऽनगारः, चतुर्दशगुणस्थानवर्ती साधुरित्यर्थः 'सव्वे य वायरबोंदिधरा कलेवरा' सर्वाणि च बादरबोन्दिधराणि कलेवराणि स्थूलाकारधराणि न सूक्ष्माणि कलेवराणि चेतनारहिता देहाः अथवा बादराकारधारिणः कलेवरा भिन्नत्वात् कलेवरा द्वीन्द्रियादयो जीया इत्यर्थः 'एए ' एतानि खलु प्राणातिपातादीनि 'दुविहा' द्विविधानि 'जीय दबा य अजीवदया य' जीवद्रव्याणि अजीवद्रव्याणि च प्राणातिपातादीनि सामा न्यतो द्विप्रकारकाणि नतु प्रत्येकं द्विप्रकारकम्, तत्र पृथिवीकायिकादयो जीवद्रव्याणि प्राणातिपातादयस्तु न जीवद्रव्याणि अपितु जीवानां धर्माः इति न जीव 'अधम्मत्यिकाए' अधर्मास्तिकाय 'आगासस्थिकाए' आकाशास्ति काय' जीवे असरीपडिवद्धे' अशरीर जीव पांचो प्रकार के शरीर का परित्याग कर देनेवालासिद्ध जीव 'परमाणु पोग्गले' परमाणुयुगल 'सेलेसिं पडिवाए अणगारे' चतुर्दशगुणस्थानवर्ती अनगार साधु 'सव्वे व बायरबोदि धरा कलेवरा' स्थूलाकार को धारण करनेवाले विना चेतनाके देह अथवा शरीर से अभिन्न होने के कारण बादर आकार को धरनेवाले द्वीन्द्रियादिक जीव 'एए गं' ये सब प्राणातिपादिक 'दुविहा जीवदन्याय अजीवदव्या य' जीवद्रव्यरूप एवं अजीवद्रव्यरूपसे दो प्रकार के सामान्यतः कहे गये हैं। अर्थात् ये प्रत्येक दो २ प्रकारवाले नहीं हैं। अपितु पृथिवीकायिकादिक जीवद्रव्यरूप हैं, प्राणातिपातादिक जीवद्रव्यरूप नहीं है, किन्तु जीवों के धर्मरूप हैं, इसलिये ये जीय द्रव्यरूप नहीं हैं, "अधम्मत्थिकाए" समातिय “जीवे असरीरपडिबद्धे" AAN२ १ पांय ARI AN२ परित्या ४२वा सिद्ध "परमाणुपोग्गले" ५२मा पुस "सेलेसि पडिवन्नए अणगारे" योहमा गुणस्थानमा रडता मनासाधु "सम्वे य बायरबांदिवरा कलेवरा" सूक्ष्म नही ५५ स्थूस मारने ધારણ કરનાર ચેતન વગરના દેહ અર્થાત્ શરીરથી ભિન્ન ન હોવાને કારણે पाह२ मारने घरवावीन्द्रय विगेरे ७१ "एए गं" मा तमाम प्राति "दुविहा जीव वा य अजीव दवा य" अपद्रव्य भने ७१ દ્રવ્યના ભેદથી સામાન્યતઃ બે પ્રકારના છે. અર્થાત્ તે પ્રત્યેક બબ્બે પ્રકારવાળા નથી. પશિવકાયિકાદિ છવદ્રવ્યરૂપ છે. અને પ્રાણાતિપાતાદિ અઝવદ્રવ્યરૂપ છે.
શ્રી ભગવતી સૂત્ર : ૧૩