________________
मैचन्द्रिका टीका श०१८ ३०८ सु०२ गमनमाश्रित्य परतीर्थिकमतनिरूपणम् १६३ महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नर्मसित्ता णच्चासन्ने जाव पज्जुवासइ । गोयमाइ समणे भगवं महावीरं भगवं गोयमं एवं वयासी, सुणं तुमं गोथमा ! ते अन्न उत्थिए एवं वयासी, साहू णं तुमं गोयमा ! ते अन्न उत्थिए एवं वयासी, अस्थि णं गोयमा, ममं बहवे अंतेवासी समणा णिग्गंथा छउमत्था जे णं णो पभू एवं वागरणं वागरत्तए जहा णं तुमं तं सुहृणं तुमं गोयमा ! ते अन्न उत्थिए एवं वयासी, साहू णं तुमं गोयमा ! ते अन्न उस्थिए एवं वयासी ॥सू०२॥
छाया - तस्मिन् काले तस्मिन् समये राजगृहं यावत् पृथिवीशिलापट्टकः तस्य खलु गुणशिलस्य चैत्यस्यातूरसामन्ते बहवोऽन्ययूथिकाः परिवसन्ति । ततः खलु श्रमणो भगवान् महावीरो यावत् समवसृतः यावत् परिषत् प्रतिगता । तस्मिन् काले तस्मिन् समये भ्रमणस्य भगवतो महावीरस्य ज्येष्ठोऽन्तेवासी इन्द्रभूतिनमानगारो यावत् ऊर्ध्वजानुर्यावद्विहरति । ततः खलु ते अन्ययूथिका यत्रैत्र भगवान गौतमः तत्रैव उपागच्छन्ति उपागत्य भगवतं गौतमम् एवमवादिषुःयूयं खलु आर्या ! त्रिविधं त्रिविधेन असंयता यावद् एकान्तबालाश्चापि भवथ । ततः खलु भगवान् गौतमः ! अन्ययूथिकानेवम् अवादीत् तत् केन कारणेन आर्याः ! वयं त्रिविधं त्रिविधेन असंयता यावत् एकान्तबालाश्चापि भवामः ? | ततः खलु ते अन्ययूथिका भगवन्तं गौतममेवमवादिपुः- यूयं खलु आर्याः ! रीत रीयन्तः प्राणान् आक्रामथ अभिदय यावदुपद्रवथ ततः खलु यूयं प्राणान् आक्रमन्तो यावदुपद्रवन्तः त्रिविधं त्रिविधेन यात् एकान्तबालाश्चापि भवथ । ततः खलु भगवान् गौतमः तान् अन्ययूथिकान एवमवादीत् नो खलु आर्याः ! वयं रीवं रीयन्तः प्राणान् आक्रमामो यावदुपद्रवासः, वयं खलु आर्याः ! रीतं रीयन्तः कार्यं च योगं च रीतं प्रतीत्य दृष्ट्वा २ प्रदृष्ट्वा २ व्रजामः २ ततः खलु वयं दृष्ट्वा - दृष्ट्वा व्रजन्तः पष्ट्वा दृष्ट्वा व्रजन्तः नो प्राणान् आक्रामामः यावत् नो उपद्रवामः, ततः खलु वयं प्राणान् अनाक्रमन्तो यावत् अनुपद्रवन्तः त्रिविधं त्रिविधेन यावदेकान्तपण्डिताश्वापि भवामः, यूयं खलु आर्या ! आत्मनैव ( स्वयमेव )
શ્રી ભગવતી સૂત્ર : ૧૩