________________
Be
भगवती सूत्रे
वा' जघन्येन एकेन वा द्वाभ्यां वा त्रिभिर्वा 'उक्को सेणं' 'उत्कृष्टतः ' पंचहिं वाससहस्सेहिं खचयंति' पञ्चभिर्वर्षसहस्रैः किं क्षपयन्ति इति प्रश्नः भगवानाह - 'हंता' इत्यादि । 'हंता अस्थि' हन्त ! सन्ति तादृशा अपि देवा ये जघन्यतः एकेन द्वाभ्यां त्रिभिर्वा उत्कृष्टतः पञ्चभिर्वर्ष सवत्रैरनन्तान् कर्माशान् क्षपयन्तीतिभावः । अस्थि णं भंते ! ते देवा' सन्ति खलु भदन्त ते देवा' जे अनंते कम्मं से' ये अनन्तान् कर्माशान् शुभप्रकृतिकान् 'जहन्नेणं' जघन्येन 'एक्केण वा दोहिं वातिर्हि वा' एकेन वा द्वाभ्यां वा त्रिभिर्वा 'उक्को सेणं पंचहि वाससयसहस्से हिं' उत्कृर्षेण पश्चभिर्वर्षशतसहस्रः पञ्चलक्षममितवर्षे': 'खवयंति' क्षवयन्ति किमिति प्रश्नः, भगवानाह - 'हंता ! अस्थि' हन्त ! सन्ति हे गौतम! सन्ति तादृशा अपि देवाः ये जघन्यत एकेन द्वाभ्यां त्रिभिर्वा, उत्कृष्टतः पञ्चभिर्वर्षशतसहसेरनन्तान कर्माशान क्षपयन्तीत्युत्तरम् | के देवा एतादृशाः सन्तीति तान् विशेषतो दर्शयन्नाहभदन्त ! ऐसे देव हैं जो अनन्तकर्माश को कम से कम एक हजार वर्ष में अथवा दो हजार वर्ष में या तीन हजार वर्ष में और अधिक से अधिक पांच हजार वर्ष में नष्ट कर देते हों ?
उत्तर -- (हंता अस्थि) हां गौतम ! हैं ।
प्रश्न- ( अस्थि णं भते ! ते देवा जे अनंते कम्मंसे जहन्नेणं एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं पंचहिं वाससयस हस्सेहिं स्ववयंति) हे भदन्त ! ऐसे देव हैं जो अनन्तकर्मांशों को कम से कम एक लाख वर्ष में अथवा दो लाख वर्ष में या तीन लाख वर्ष में एवं अधिक से अधिक पांच लाख वर्षों में नष्ट कर देते हों ।
उत्तर -- (हंता, हत्थि) हां गौतम हैं।
એવા દેવ છે? કે જે અનંત કર્માશાને ઓછામાં ઓછા એક હજાર વર્ષમાં અથવા બે હજાર વર્ષોમાં અથવા ત્રણ હજાર વર્ષમાં અને વધારેમાં વધારે પાંચ હજાર વર્ષમાં નાશ કરી શકે છે ?
७० "हंता अस्थि" हा गौतम तेम हरी रा छे,
प्र० ' अस्थि णं भंते ! ते देवा जे अनंते कम्मंसे जहणेणं एक्केण वा, दोहि वा, तिहि वा, उक्कोसेणं पंचहि वाससयस हस्सेहि खवयंति' हे भगवन् એવા દેવ છે કે જે પેાતાના અનંત કર્મો શાને ઓછામાં ઓછા એક લાખ વર્ષોંમાં અથવા બે લાખ વર્ષોમાં અથવા ત્રણ લાખ વર્ષમાં અને વધારેમાં વધારે પાંચ લાખ વર્ષમાં નાશ કરી શકે છે ?
Ga ''ता अस्थि' । गौतम ! तेभ अरी शडे छे,
શ્રી ભગવતી સૂત્ર : ૧૩