________________
भगवतीने टीका-'रायगिहे जाव एवं वयासी' राजगृहे यावद् एवम् अवादीत , अत्र यावत्सदेन समवसरणादारभ्य भाञ्जलिपुटो गौतमः, एतत्पर्यन्तस्य सर्वस्यापि पकरणस्य अनुकर्षणं कर्त्तव्यम् । किमवादीत् गौतमः तत्राह-'अन्नउत्थियाणं भंते !' अन्ययथिकाः खलु भदन्त ! 'एवमाइक्खंति' एवम्-वक्ष्यमाणपकारेण आख्यान्ति कथयन्ति 'जाव परूवेति' यावत् प्रवपयन्ति, अत्र यावत्पदेन भाषन्ते प्रज्ञापयन्ति, इत्यनयोः संग्रहः किं तेऽन्ययूथिकाः प्रज्ञापयन्ति ? तत्राह-एवं खलु' इत्यादि । ‘एवं खलु केवली जक्खाए सेणं आइढे समाणे' एवं खलु केवली करके पुनः इसी बात का विचार किया जाता है अतः इसी सम्बन्ध को लेकर प्रारम्भ किये गये इस उद्देशका 'रायगिहे जाव' आदि यह सर्व प्रथम मूत्र है। 'रायगिहे जाव एवं क्यासी' इत्यादि ।
टीकार्थ-'रायगिहे जाव एवं वयासी' यहां यावत्पद से समवसर. णात्' से लेकर 'प्राञ्जलिपुटः गौतमः 'यहां तक का सब पाठ गृहीत हुआ है। तथा च-राजगृहनगर में यावत् गौतमने प्रभु से इस प्रकार पूछा 'अन्नउस्थिया णं भंते. 'हे भदन्त ! जो अन्ययूथिक हैं वे इस प्रकार से कहते हैं । यावत् प्ररूपित करते हैं-'यहां यावत्पद से 'भाषन्ते प्रज्ञापयन्ति' इन दो क्रियारूदों का संग्रह हुआ है । वे क्या कहते हैं। अब इसी बात को गौतम प्रकट करते हैं-'एवं खलु केवली जक्खा .' આશ્રય કરીને ફરીથી આજ વાતને-પદાર્થોને જ વિચાર કરવામાં આવશે. રથી આ સંબંધને લઈને આ ઉદ્દેશાને પ્રારંભ કરવામાં આવે છે. તેનું पडसूत्र मा प्रमाणे छे.-"रायगिहे जाव एवं वयासी" त्यादि
An:-"रायगिहे जाव एवं वयासी" मडियां यावत्पथी "समवसरणात" से ५४थी मारली. "प्राञ्जलिपुटःगौतमः" मडि अधीन या अड) થયા છે. તેને અર્થ આ પ્રમાણે છે. રાજગૃહ નગરમાં ભગવાનનું સમવસર ણ થયું પરિષદુ ભગવાનના દર્શન કરવા તથા તેઓને વંદના કરવા બહાર આવી. ભગવાને તેને ધર્મદેશના આપી. ધર્મદેશના સાંભળીને તે પછી પરિષદ્ પિતાપિતાને સ્થાને પાછી ગઈ, તે પછી પ્રભુની સેવા કરતા ગૌતમ स्वामी प्रसन मा प्रमाणे ५७यु-"अन्न उत्थियाणं भंते !" भगवन् अन्य મૂર્થિક-અન્ય મતવાદિઓ આ પ્રમાણે કહે છે યાવતું પ્રરૂપિત કરે છે. महियां यावत्पथी "भाषन्ते प्रज्ञापयन्ति" से लियापहोना सब थयो છે, તેને અર્થ ભાષા દ્વારા વર્ણવે છે. પ્રજ્ઞાપિત કરે છે. એ પ્રમાણે છે. तमाशु छ ? मताव छ.-"एवं खलु कवली जक्खा०" उ सान्
શ્રી ભગવતી સૂત્ર : ૧૩