SearchBrowseAboutContactDonate
Page Preview
Page 893
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १५ उ० १सू० २३ गोशालकगतिवर्णनम् ७९ कुलंसि दारियत्ताए पच्चासाहिइ' तत्रापि खलु-राजगृहनगरान्तर्वतिवेश्यामवे अपि शस्त्रवध्यः सती यावत्-दाहव्युत्क्रान्त्या-दाहपीडोत्पत्या कालमासे कालं कृत्वा, इहै। अस्मिन्नेव जम्बूद्वीपे द्वीपे भारते वर्षे बिन्ध्यगिरिपादमूलेविन्ध्यावलोपत्यकायाम्, बिभेले नाम्नि सनिवेशे-उपनगरे, ब्राह्मणकुले दारिकतया-कन्यकात्वेन प्रत्यायास्यति-उत्पत्स्यते, 'तए णं तं दारियं अम्मापियरो उमुक्कबालभावं जोवणगमणुप्पत्त' ततः खलु तां दारिकाम्बालिकाम् अम्बापितरौ-मातापितरौ उन्मुक्तबालभावम्-परित्यक्तबाल्यावस्थाम् , यौवनकमनुमाप्ताम् 'पडिरूवएणं सुक्केणं पडिरूएणं विणएणं पडिरूवियस्त भत्तारस्स भारियचाए दलइरसंति' प्रतिरूपकेण योग्येन समुचितेनेत्यर्थः, शुल्केन-द्रव्येण, प्रतिरूपकेश-योग्येन, विनयेन, पतिरूपकस्य-अनुरूपस्य, भतुः भार्यात्वेन दास्यतः 'साणं तस्स भारिया भविस्सइ पच्चायाहिइ' राजगृह नगर के भीतर वेश्यारूप से उत्पन्न होने के भव में भी वह विमलवाहन शस्त्रवधार्ह होता हुआदाह की पीडोत्पत्ति से कालमास में मर करके इसी जंबूद्वीप नामके द्वीप में भरतवर्ष में विन्ध्यगिरि के पादमूल में-विन्ध्याचल की तलहटी में विभेल नामके उपनगर में ब्राह्मणकुल में कन्यारूप से उत्पन्न होगा। 'तए णं तं दारियं अम्मापियरो उम्मुक्कबालभावं जोव्वणगमणुप्पत्तं' इसके बाद जब उसके माता उस पालिका को बाल्यकाल के परित्याग से यौवन अवस्था में प्राप्त हुई देखेंगे तब वे 'पडिरूवएणं सुक्केणं पडिरूवएणं विणएणं पडिरूवियस्स भत्तारस्त भारियताए दलहस्संति' उसे प्रतिरूपक-योग्य-समुचित शुल्कप्रदान करने के साथ २ प्रति. रूपक योग्य विनयपूर्वक प्रतिरूपक-अनुरूप भर्ती के लिये भार्यारूप રાજગૃહ નગરની વેશ્યા રૂપે ઉત્પન્ન થયેલ તે વિમલવાહનને જીવ શસ્ત્રવાહ થઈને દાહની ઉત્પત્તિથી કાળને અવસર આવતા કાળ કરીને, આ જંબુદ્વીપ નામના દ્વીપમાં ભારતવર્ષમાં વિધ્યગિરિની તળેટીમાં આવેલા બેભેલ નામના उपनमा प्राहम न्य। ३५ उत्पन्न थरी. “तए ण तं दारिय' अम्मापियरो उम्मुक्कबालभावं जोवणगमणुप्पत्तं" च्यारे ते मालिकाना मातापितान એવું લાગશે કે આ કન્યા બાલ્યાવસ્થા પાર કરીને યૌવનાવસ્થાએ આવી पडांची छे, त्यारे ! " पडिलवएण सुक्केण पडिरूवरण विणएण' पडिकवियस्स भत्तारस्त भारियत्ताए दसइस्संति" तेने योग्य रिया१२ शन, योग्य પતિ સાથે પરણાવશે-એટલે કે ચગ્ય પુરૂષની ભાર્યા રૂપે તેનું પાણિગ્રહણ શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy