SearchBrowseAboutContactDonate
Page Preview
Page 882
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे अनेकशतसहस्रकृत्व:-अनेकलक्षवारम् , यावत् उद्वृत्य उद्धृत्य-मृत्वा मृत्वा तत्रैव तत्रैव भूयो भूयः-वारं वारम् प्रत्यायास्यति-उत्पत्स्यते, तत्रापि-मत्स्यप्रभृतिजल वरेषु शस्त्रवध्यः सन् दाहव्यु क्रान्त्या-कालपासे कालं कृत्वा यानि इमानिवक्ष्यमाणानि चतुरिन्द्रियविधानानि-आन्धिकपोत्रिकमभृतिचतुरिन्द्रियभेदा भवन्ति, 'त जहा-अंधियागं, पोतियाणं जहा पनवणापदे जाव गोमयकीडाणं' तद्यथा-अन्धिकानाम् , पोत्रिकानाम् , यथा प्रज्ञापनापदे-प्रज्ञापनायाः प्रथमपदे इत्यर्थः प्रतिपादितं तथैव पतिपत्तव्यम् , यावत्-मक्षिकाणाम् गमसिकानाम् , गोमयकृमीनाम् , 'तेसु अणेगसयसहस्स जाव किया जाइं इमाई तेइंदियविहाणाई भवंति' तेषु चतुरिन्द्रयभवेषु अनेकशतसहस्रकृत्वः-अनेकलक्षवारम् , यावत्-उद्धृत्य उदृत्य-मृत्वा मृत्वा तत्रैव तत्रैव भूयो भूयो-वारं वारम् , प्रत्यायास्यति-उत्पत्स्यते, तत्रापि चतुरिन्द्रियभवेषु शस्त्रवध्यः सन् दाहव्युत्क्रान्स्या कालमासे कालं कृत्वा, यानि इमानि-वक्ष्यमाणानि त्रीन्द्रियविधानानि-उवचितप्रभृतित्रीन्द्रियभेदा भवन्ति, 'तं जहा-'उवचियाणं जाव हथिसोंडाणं' भी-शस्त्रवध्य हुआ वह दाह की उत्पत्ति से कालमास में काल करके जो ये चौइन्द्रिय जीवों के भेद हैं-'तं जहा' जैसे अंधियाणं, पोत्ति. याणं, जहा पन्नवणापदे जाव गोमयकीडाणं' अन्धिका, पोत्रिका तथा प्रज्ञापना के प्रथमपद में कहे अनुसार यावत्-मक्षिका, गमसिका और गोमयकृमि “तेसु अणेगसयसहस्स जाव किच्चा जाई इमाई तेइंदिया विहाणाई भवंति' इनमें अनेक लाखबार मर २ करके बार बार उत्पन्न होगा। बाद में वहां पर भी-चतुरिन्द्रिय भवों में भी शस्त्रवधाह हुआ वह दाह को उत्पत्ति से कालपास में काल करके जो ये तेइन्द्रिय जीवों के भेद हैं । 'तं जहा' जैसे-'उवचिघाणं जाव हस्थिसोंडाणं' उपचित, અને તાહની ઉત્પત્તિથી કાળ કરીને તે જીવ ચતુરિંદ્રિય જીના ભેદોમાં उत्पन थशे. "तंजहा" २५i -" अधियाणं, पोत्तियाणं, जहा पन्नवणापदे जाव गोयमकीडाणं" अधिs, निशा भने प्रज्ञापनाना प्रथम ५४i प्रभाएन। भाभी, समसि मा छाना श्री ५-तना . " तेसु अणेगलयसहस्स जाव किच्चा जाई इमाइं तेइंदियविहाणाई भवंति-तंजहाउवचियाणं जाव हथिसोंडाणं" यतुन्द्रियोमा भने म पार भरी भरीने ફરી ફરીને તેઓ એજ ભામાં ઉત્પન્ન થશે અને તે ચતુરિન્દ્રિય ભવમાં પણ શાસ્ત્ર વધ્ય થઈને દાહની ઉત્પત્તિથી કાળધર્મ પામીને ઉપચિત, રેહિ. ४ि४, न्यु, श्री, तशी माहि त्रीन्द्रिय वामi Gruन थरी. 'तं जहा 'म-' उवचियाणं जाव हथिसोंडाणं' पयित यावत् रालि, न्यु, (llah (11) मने स्तियो “ तेसु अणेग શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy