SearchBrowseAboutContactDonate
Page Preview
Page 880
Loading...
Download File
Download File
Page Text
________________ ८६६ भगवतीसूत्रे कुलादिभुनपरिसपेषु शस्त्रवध्यः सन् दाहव्युत्क्रान्स्या-दाहोत्पत्या कालमासे कालं कृत्वा यानि इमानि-वक्ष्यमाणानि उरः परिसर्पविधानानि-सर्पप्रभृतिभेदाः भवन्ति 'तं जहा-अहीणं अयगराणं आसालियाणं, महोरगाणं' तद्यथा-अहीनाम्सामान्यसाणाम् , अजगराणाम् , अजगरनाममहाकायविशेषसाणाम् , आशालिकानाम्-सर्प विशेषाणाम् , महोरगाणाम्-महासर्पाणाम् 'तेसु अणेगसयसहस्स जाव किचा जाई इमाइं चउपयविहाणाई भवंति' तेषु तेषु-उर-परिसर्पभेदेषु अनेकशतसहस्रकृत्व:-अने लक्षणवारम् , यावत् उद्धृत्य उदृत्य-मृत्वा मृत्वा तत्रैव तत्रैव भूयो भूयः-वारं वारं प्रत्यायास्यति-उत्पत्स्यते, तत्रापि खलु उरःपरिसर्पभेदेषु शस्त्रवध्यः सन् दाहव्युत्क्रान्न्या-दाहोत्पत्या, कालमासे कालं कृत्वा यानि इमानि-वक्ष्यमाणानि चतुष्पदविधानानि-अश्वमभृतिपशुभेदाः भवन्ति 'तं जहा-एगखुराणं दुखुराणं गंडीपयाणं, सणहपयाण' तद्यथा-एकखुराणाम्-घोटकपभृतीनाम् , द्विखुराणाम् गोमहिषमभृतिपशूनाम् , गण्डीपदा आदि भुजपरिसों में शस्त्रवध्य हुआ दाह की उत्पत्ति से कालमास में काल करके जो ये उर-परिसर्प के भेद हैं जैसे-'अहीणं अयगराण, आसालियाणं महोरगाणं' अहिसर्प-अजगर, आशालिका-सर्पजाति का एक विशेष भेद, महोरग-महासर्प इनके भेदों में 'अणेगसयसहस्स जाव किच्चा जाई इमाई चउप्पयविहाणाई भवंति' अनेक लाख चार मर मर वहीं २ बार बार उत्पन्न होगा। वहां पर भी वह शस्त्रवध्य होकर दाह की उत्पत्ति से कालमास में काल करके जो ये अश्व वगैरह पशु भेद हैं 'तं जहा' जैसे 'एगखुराणं, दुखुराणं, गंडीपयाणं, सणहप. याणं' एक खुरवाले घोडे वगैरह, दो खुरवाळे-गाय भैस-ऊँट वगै रह, गण्डीपवाले-गोलाकार पैरवाले हाथी वगैरह और सनखपदતેને શાસ્ત્ર વડે વધ થશે અને દાહની ઉત્પત્તિથી તે જીવ કાળ કરીને ઉરઃ परिसपीमा, “ अहीण अयगराण आसालिंयाण महोरगाण" मेट सय, અજગર, આશાલિકા (સર્પ જાતિને એક ખાસ ભેદ), અને મહારગ (भासपा) 0 ७२५२सनि लेहीमा “ अणेगसयसहस्स जाव किच्चा जाई इमाइं चउप्पयविहाणाई भवंति " भने सास १२ भरी भरीने २४ लामा ફરી ફરીને વારંવાર ઉત્પન્ન થશે. ત્યાં પણ તે શસ્ત્ર વડે હણાઈને દાહની ઉત્પત્તિથી કાળને અવસર આવતા કાળ કરશે, અને આ પશુઓના ભેદમાં " तंजहा-एगखुराण', दुखुराण', गंडीपयाण, सणहपयाण" से मशवाजiઘાડા આદિમાં, બે ખરીવાળાં ગાય, ભેંસ આદિમાં, ગોળાકારના પગવાળાં શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy