SearchBrowseAboutContactDonate
Page Preview
Page 877
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १५ उ० १ सू० २२ गोशालकगतिवर्णनम् ८६३ मासे कालं कृत्वा असंज्ञिषु उत्पत्स्यते 'तत्थ विणं सस्थवज्झे जाव किच्चा दोच्चंपि इमीसे रयणप्पभाए पुढवीए पलिभोवमस्स असंखेज्न भागढिइयंसि णरगंसि नेरइयत्ताए उववज्निहि तत्रापि खलु-असंशिषु, शस्त्रवध्यः सन् यावत् दाहव्युकान्त्या कालमासे कालं कृत्वा द्वितीयमपि वारम् अस्यां रत्नप्रभायां पृथिव्याम् पल्योपमस्य असंख्येयभागस्थितिके नरके नैरयिकतया उत्पत्स्यते, तथा च येनैव क्रमेण असंज्ञिमभृतयो रत्नप्रभादिषु उत्पद्यन्ते तेनैव क्रमेण अत्रापि तेषाम् उत्पाद युक्तः इत्यबसेयम् , तदुक्तम् 'असण्णी खलु पढमं दोच्चं च सरीसिवा तइय पक्खी । सीहाजंति चउत्थि उरगा पुण पंचमि पुढविं ॥ १॥ छडिंच इत्थियाओ मच्छा मणुया य सत्तमि पुढवि ॥ २॥ छाया-असंज्ञिनः खलु प्रथमां द्वितीयां च सरीसृपाः तृतीयां पक्षिणः । सिंहा यान्ति चतुर्थीम् पश्चमी पुनः पृथिवीमुरगाः॥१॥ षष्ठींच स्त्रियो मत्स्या मनुष्याश्च सप्तमी पृथिवीम् ॥ २ ॥ इति से-दाह का उत्पत्ति से कालमास में काल करके असंज्ञि जीवों में उत्पन्न होगा। 'तत्थ वि णं सत्थवज्झे जाव किच्चा दोच्चापि इमीसे रयणप्पभाए पुढवीए पलिओवमस्स असंखेज्जा भागट्टिइयंसि णरगसि नेरइयत्ताए उबवन्जिहिई' वहां असंज्ञिभव में शस्त्रवध्य होता हुआ वह दाह की उत्पत्ति से कालमास में काल करके द्वितीय वार भी इस रत्नप्रभापृथिवी में पल्पोपम के असंख्यातवें भाग की स्थितिवाले नरकावास में नैरयिकरूप से उत्पन्न होगा। तथा च जिसक्रम से असंज्ञी आदि जीव रत्नप्रभा आदिकों में उत्पन्न होते हैं, उसी क्रम से यहां पर भी उनका उत्पाद कहा गया है, ऐसा जानना चाहिये । सोही कहा है-'असण्णी खलु पढम' इत्यादि । ‘से गं तओ जाव उध्वहिता शन तमसो मा उत्पन्न थशे. “ तत्थ वि ण सत्थवज्झे जाव किच्चा दोच्चं इमीसे रयणप्पभाए पुढवीए पलिओवमस्स असंखेज्जभागद्विइयंसि णरगंसि नेरइयत्ताए उववज्जिहिइ" ते अस जिसमा ५५ शसस पतना વધ થશે અને દાહની ઉત્પત્તિને લીધે કાળમાસે કાળ કરીને તે બીજી વાર પણ આ રત્નપ્રભા પૃથ્વીમાં પલ્યોપમના અસંખ્યાતમાં ભાગની સ્થિતિવાળા નરકાવાસમાં નારક રૂપે ઉત્પન્ન થશે. જે કમે અસંગ્નિ આદિ જી રત્નપ્રભા આદિકમાં ઉત્પન્ન થાય છે. એજ ક્રમાનુસાર અહીં પણ તેમને ઉત્પાદ કહેવામાં આવ્યો છે, એવું सभाले ४ वात "अण्णी खलु पढम" त्याहि सूत्र । વ્યક્ત કરવામાં આવી છે. શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy