SearchBrowseAboutContactDonate
Page Preview
Page 831
Loading...
Download File
Download File
Page Text
________________ ८१७ प्रमेयचन्द्रिका टीका श० १५० १ सू० २१ गोशालकगतिवर्णनम् गहणे गोसाले नामं मंखलिपुत्ते होत्था, समणघायए जाव छउमत्थे क्षेत्र कालगए, ते जइ ते तया सव्वाणुभूइणा अणगारेणं पभुणावि होऊणं सम्मं सहियं खमियं तितिक्खियं अहियासियं, जइ ते तया सुनक्खत्तेणं अणगारेणं जाव अहियासियं, जइ ते तदा समणेगं भगवया महावीरेणं पभुणा वि जाव अहियासियं तं नो खलु ते अहं तहा सम्मं सहिस्सं जाव अहियासिस्सं अहंते नवरं सहयं सरहं ससारहियं तवेणं तए णं एगाहच्चं भातारासि करेजामि । तए णं से विमलवाहणे राया सुमंगलेणं अणगारेणं एवं वृत्ते समाणे आसुरते जाब मिसिमिसेमाणे सुमंगलं अणगारं तचंपि रहसिरेणं पोल्लावेहिइ । तपणं से सुमंगले अणगारे विमलवाहणेणं रण्णा तचंपि रहसिरेणं नोल्लाविए समाणे आसुरते जाव मिसिमिसेमाणे आयावणभूमिओ पचोरुद्दइ, पच्चोरुहिता, तेयासमुग्धाएणं समोहन्निहि, समोहनित्ता सत्तट्टयाई पच्चोसक्किहिइ, पच्चोसक्कित्ता विमलवाहणं रायं सहयं सरहं ससारहियं तवेणं तेएर्ण जाव भासा करेहिइ, सुमंगलेणं नंते ! अणगारे विमलवाहणं रायं सहयं जाब भासरासिं करिता, कहिं गच्छिहिइ, कहिं उववजिहि ? गोयना ! सुमंगलेणं अणगारे विमलवाहणं रायं सहयं जाव भासरासिं करिता बहूहिं चउत्थ छट्टुमद समदुवालस जाव विचितेहिं तत्रोकम्मेहिं, अप्पाणं भावेमाणे बहूई वासाई सामन्नपरियागं पाउणेहिइ, पाउणिता मासियाए संले भ० १०३ શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy