SearchBrowseAboutContactDonate
Page Preview
Page 827
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श० १५ उ० १ सू० २१ गोशालकगतिवर्णनम् ८१३ तत्थ नवण्हं बहुपडिपुण्णाणं जाव वीइकंताणं जाव सुरुवे दारए पयाहिइ, जं रयणिं च णं से दारए जाइहिइ तं रयणि च णं सयदुवारे नगरे सभितरबाहिरिए भारग्गसो य कुंभग्गसो य पउमवासे य रयणवासे य वासे वासिहिई' तए णं तस्स दारगस्स अम्मापियरो एक्कारसमे दिवसे वीतिकंते जाव संपत्ते बारसाहे दिवसे अयमेयारूवं गोणं गुणनि'फन्नं नामधेज काहिति-जम्हाणं अम्हं इमंसि दारगंसि जायंसि समागंसि सयदुवारे नयरे सभितरबाहिरिए जाव रयणवासे बुट्टे तं होउणं अम्हं इमस्त दारगस्त नामधेनं महापउमे। तए णं तस्स दारगस्त अम्मापियरो नामधेनं करेहिंति महापउमो त्ति, तए णं तं महापउमं दारगं अम्मापियरो साइरेगट्टवासजायगं जाणित्ता सोभणसि तिहिकरणदिवसनक्खत्तमुहुत्तसि महया महया रायाभिसेगेणं अभिसिंचहिति। से णं तत्थ राया भविस्सइ, महया हिमवंतमहंत वगओ जाव विहरिस्सइ। तए णं तस्त महापउमस्स रन्नो अन्नया कयाइ दो देवा महिड्डिया जाव महासोक्खा सेणाकम्मं काहिति, तं जहा-पुन्नभद्दे य, माणिभद्देय। तए णं सयदुवारे नयरे बहवे राईसरतलवर जाव महासोक्खा सेणाकम्मं जाव सत्थवाहप्पभिईओ अन्नमन्नं सदावहिंति, सदावित्ता एवं वएहिंति, जम्हाणं देवाणुप्पिया! अम्हं महापउमस्त रन्नो दो देवा महड्डिया जाव सेणाकम्म करोति, तं जहा पुन्नभदेय माणिभद्देय, तं होउणं देवाणुप्पिया! શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy