SearchBrowseAboutContactDonate
Page Preview
Page 775
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १५ उ० १ सू० १९ रेवतीदानसमीक्षा ७६१ क्खमित्ता अतुरिय जाय जेणेव में ढियगामे नयरे तणेव उवागच्छई' प्रतिनिष्क्रम्यनिर्गत्य, अत्वरितं यावत् अचपलम् असंभ्रान्तं यथास्यात्तथा, यत्रैव मेण्डिकग्राम नाम नगरमासीत्, तत्रैव उपागच्छति, 'उवागच्छित्ता मेंढियगामं नयरं मझमज्ज्ञेणं जेणेव रेवईए गाहावइणीए गिहे, तेणेव उवागच्छइ' उपागत्य, मेण्टिकग्राम नगरमाश्रित्य मध्यमध्येन मध्य मागेन यत्रैव रेवत्याः गाथापल्याः गृहमासीव, तत्रैव उपागच्छति, "उवामच्छित्ता रेवईए गिहं अणुपविटे' उपागत्य, रेवत्याः गाथापत्न्याः गृहम् अनुपविष्टः 'तए ण सा रेवई गाहावइणी सीहं अणगारं एज्ज. माणं पासई' ततः खलु सा रेवती गाथापत्नी सिंहम् अणगारम् आयन्तम्आगच्छन्तम्, पश्यति 'पासित्ता हतुवा खियामेव आसणाओ अब्भु. तुइ' दृष्ट्वा इष्टतुष्टा सती क्षिप्रमेव आसनात् अभ्युत्तिष्ठति' 'अन्भुद्वित्ता सीई अगगार सत्तट्ठपयाई अणुगच्छई' अभ्युत्थाय, सिंहम् अनगारम् , सप्ताष्टपदानि, जेणेव मेंढियगामे.नयरे तेणेव उवागच्छह' निकल कर स्वरावर्जित एवं वेगवर्जित गति से चलकर जहां मेंढिक ग्राम नगर था वहां पर आये । 'उवाच्छित्ता मेंढियगामं नयरं मज्झ मज्झेणं जेणेव रेवईए गाहावइणीए गिहे तेणेव उवागच्छ' वहां आकर वे उस मेण्ढिकग्राम नगर के मध्यभाग से होकर जहां रेवती गावापत्नी का घर था वहां आये। 'उवागच्छित्ता रेवईए गाहावणीए गिहं अणुप्पविढे' वहाँ आकरके वे रेवती गाथापत्नी के घर में प्रविष्ट हुए 'तएणं सा रेवई गाहावइणी सीहं अणगारं एजमाणं पासइ' प्रविष्ट होकर आते हुए सिंह अनगार को रेवती गाथापत्नी ने देखा 'पासित्ता हतुट्ठा खिप्पामेव आसणाओ अन्भुटे' सो देखकर वह इष्टतुष्ट होती हुई बहुत ही जल्दी से अपने आसन-स्थान से उठी । 'अन्भुद्वित्ता सीहं अगगारं सत्तकृपयाई अणुअतुरिय जाव जेणेव में ढियगामे नयरे सेणेव उवागच्छइ" त्यांथी नीजीन વરારહિત, ચપલતારહિત અને વેગવતિ ગતિથી ચાલતા ચાલતા તેઓ भविश्याम नाम माया. “उवागच्छित्ता में ढियगाम नयरं मज्झ मज्झेणं जेणेव रेवईए गाहावइणीए गिहे तेणेव उवागच्छइ" ५छी मायाम नगरना મધ્યભાગમાં થઈને જયાં ગાથાપની રેવતીનું ઘર હતું, ત્યાં આવ્યા. " उवागच्छित्ता रेवईए गाहावइणीए गिह अणुप्पविद्वे" त्या ४ तेभर गाथापत्नी ३तीन घरमा प्रवेश प्रो. "तए णं सा रेवई गाहावइणी सीहं अणगारं एज्जमाण पासइ" त्यारे ते माथापत्नी रेवतीय पाताना घरमा प्रवेशात सि अमारने या. “पारित्ता हतुठा खिप्पामेव आसणाओ अब्भुटेइ" तेमन ने भूम ४ मन सताष पाभीन ते तुरत ४ भ० ९६ શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy