SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श० १५ उ० १ सू० १९ रेवतीदाननिरूपणम् ७३९ समहे? हंता, अस्थि, तं नो खलु अहं सीहा ! गोसालस्स मंखलिपुत्तस्स तवेणं तएणं अन्नाइट्रे समाणे अंतो छण्हं मासाणं जाव कालं करेस्तं, अहं णं अन्नाइं अद्धसोलसवासाइं जिणे सुहत्थी विहरिस्सामि तं गच्छह णं तुमं सीहा! मेंढियगामं नयरं रेवइए गाहावइणीए गिहे, तत्थ णं रेवईए गाहावइणीए ममं अटाए दुवे कवोयसरीरा उपक्खडिया, तेहिं नो अहो, अस्थि से अन्ने पारियासिए मज्जारकडए कुक्कुडमंसए तमाहराहि, एएणं अट्ठो। तएणं से सीहे अणगारे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हट्टतुढे जाव हियए समणं भगवं महावीरं वंदइ, नमसइ, वंदित्ता नमंसित्ता अतुरियं मचवलमसंभंतं मुहपोत्तियं पडिलेहेइ, पडिलेहिता, जहा गोयमसामी जाव जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं वंदइ, नमसइ, वंदित्ता, नमंसित्ता, समणस्स भगवओ महावीरस्स अंतियाओ सालकोट्टयाओ चेइयाओ पडिनिक्खमइ, पडिनिक्खमित्ता, अतुरिय जाव जेणेव मेंढियगामे नयरे तेगेव उवागच्छइ, उवागच्छित्ता मेंढियगामं नयरं मज्झं मझेणं जेणेव रेवईए गाहावइणीए गिहे तेणेव उवागच्छइ, उवागच्छित्ता, रेवईए गाहावइणीए गिह अणुप्पवितु। तए णं सा रेवई गाहावइणी सीहं अणगारं एजमाणं पासइ, पासित्ता हट्टतुट्टे खिप्पामेव आसणाओ अब्भुट्टेइ, अब्भुद्वित्ता, सीहं अणगारं सत्तकृपयाई अणुगच्छइ. अणुगच्छित्ता શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy