SearchBrowseAboutContactDonate
Page Preview
Page 750
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे उद्घाटयन्तीत्यर्थः, 'अवगुणित्ता गोसालस्स मंखलिपुत्तस्स सरीरगं सुरभिणा गंधोदएणं ण्हाणेति तं चेव जाव' अवगुण्य-अपावृत्य उद्घाटयेत्यर्थः गोशालस्य मङ्खलिपुत्रस्य शरीरकं सुरभिणा गन्धोदकेन स्नपयन्ति, तदेव पूर्वोक्तवदेव, यावत्सुरभिणा गन्धोदकेन स्नपयित्वा 'महया इडिसकारसमुदयेणं गोसालस्स मंखलि. पुत्तस्स सरीरस्स नीहरणं करेंति' महता ऋद्धिसत्कारसमुदयेन-समृद्धिसम्मानपूर्वकजनसंघेन गोशालस्य मंखलिपुत्रस्य शरीरकस्य-मृतदेहस्य निर्हरणम्-बहिनिष्काशनम् कुर्वन्ति ॥ मू० १८ ॥ मूलम्-"तए णं समणे भगवं महावीरे अन्नया कयाइ सावत्थीओ नयरीओ कोट्रयाओ चेइयाओ पडिनिक्खमइ, पडिनिक्वमित्ता बहिया जणवयविहारं विहरइ। तेणं कालेणं, तेणं समएणं मेंढियगामे नामं नयरे होत्था, वण्णओ, तस्स णं मेंढियगामस्स नयरस्स बहिया उत्तरपुरस्थिमे दिसीभाए एत्थ णं सालकोट्टए नामं चेइए होत्था, वण्णओ, जाव पुढविसिलापट्टओ। तस्स णं सालकोटगस्त चेइयस्त अदूरसामंते, एत्थ कुभकारिणी के कुंभकारापण के दरवाजों को खोल दिया 'अवगुणित्ता गोसालस्स मंखलिपुत्तस्स सरीरगं सुरभिणा गंधोदएणं पहाणेति' दरवाजों को खोलकर उन्होंने मंखलिपुत्र गोशाल के शव को सुरभि गंधोदक से स्नान कराया-'स्नान कराकर' 'महया इद्रिसकारसमुदयेणं गोसालस्स मंखलिपुत्तस्स सरीरस्त नीहरणं करेंति', बहुन विशाल समृद्धि सम्मान पूर्वक जनसमूह के साथ मंखलिपुत्र गोशाल के मृत शरीर का बहिनिष्काशन किया ॥ सू० १८ ॥ सारी ४२५ना ४२१६ मोदी नाल्या. " अवगुणित्ता गोचालस्स मखलिपुत्तस्स सरीरगं सुरभिणा गंधोदएण पहाणेति" ४२वात मोसी नाभान તેમણે મંખલિપુત્ર શાલના શબને સુગન્ધિદાર જળ વડે સ્નાન કરાવ્યું. स्नान ४२वीन "महया इढिसकारसमुदयेणं गोसालस्स मखलिपुत्तस्स खरीरस्स नीहरण करें ति" म वि समृद्धि सार भने સન્માનપૂર્વક, જનસમૂહની સાથે મખલિપુત્ર ગોશાલના શબને બહાર કાઢવામાં આવ્યું. સૂ૦૧૮ શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy