SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १५ उ० १ सू० १५ गोशालक वृत्तान्तनिरूपणम् ६६५ गोसालरस मंखलिपुचस्स सरीरंग अणुडहमाणे अणुडमाणे अंतो अंतो अणुपविट्टे' तत् खलु तपःप्रभवं तेजः, तत् आकाशात् प्रतिहतं - स्खलितं भूत्वा प्रतिनिवृत्तं परावर्तितं सत् तस्यैव गोशालस्य महलिपुत्रस्य शरीरकम् अनुदहत् अनुदहत् - पौनःपुन्येन दग्धं कुर्वत्, अन्तः अन्तः तच्छरीरान्तः, अनुपविष्टम्, 'तर णं से गोसाले मंखलिते सरणं तेएणं अन्नाइट्ठे समाणे समणं भगवं महावीरं एवं व्याप्ती - ततः खलु स गोशालो मङ्खलिपुत्रः स्वकेन तेजसा, अन्वाविष्टःआक्रान्तः अभिव्याप्तः सन् श्रमणं भगवन्तं महावीरम् एवम् वक्ष्यमाणप्रकारेण अवादीत्- 'तुमं णं भउसो ! कासवा ! ममं तवेणं तेरणं अन्नाइट्ठे समाणे अंतो छहं मासाणं पित्तज्जरपरिगयसरीरे दाहवक्कंतीए छउमत्थे चेव कालं करेस्ससि' हे आयुष्मन् ! काश्यप ! काश्यपगोत्रीय ! मम तपसा तपः प्रभवेण तेजसा - तेजोलेश्यया, अन्वाविष्टः - अभिव्याप्तः सन् अन्तः- मध्ये षण्णां मासानाम्, 'से णं तओ पsिहए पडिनियन्ते समाणे तमेव गोसालस्स मंखलिपुतस सरीरगं अणु हमाणे २ अंतो अंतो अणुष्पविद्वे' वह वहां से नीचे गिरी और गिरकर वह लौट कर उसी मंखलिपुत्र गोशाल के शरीर का वार २ जलाती हुई अन्त में उसी से शरीर के भीतर घुस गई 'तए णं से मंखलिपुत्ते सपणं तेएणं अनाइट्ठे समाने समणं भगवं महावीरं एवं वयासी' तब वह मंखलिपुत्र गोशाल अपने तेज से आक्रान्त - अभिव्याप्त होता हुआ - श्रमण भगवान् से इस प्रकार कहने लगा'तुमं णं आउसो ! कासवा ! ममं तवेणं तेएणं अन्नाडे समाणे अंतो छण्हं मासाणं पित्तज्जरपरिगयसरीरे दाहवकंतीए छउमत्थे चेव कालं करिस्ससि' हे आयुष्मन् काश्यप ! काश्यप गोत्रीय ! मेरे तप से जन्य तेजोलेश्या से अभिव्याप्त हुए तुम छह मास के भीतर २ हर पडिनियत्ते समाणे तमेव गोसालरस मखलिपुत्तरस सरीरगं अणुडहमाणेर अंतो अंतो अणुप्पविट्टे " ते त्यांथी नीथे पडी ते पाछी इरीने शेन गोशाલકના શરીરને વારવાર દઝાડતી આખરે તેના જ શરીરની અદર દાખલ थ ग. " तरणं से गोसाले मंखलिपुत्ते सरणं तेरणं अन्नाइट्ठे समाणे समण भगवं महावीरं एवं वयासी " त्यारे भाविपुत्र गोशाल पोताना तेथी (तेलेलेश्याथी) आान्त (अभिव्यास-दृग्ध) थयो भने सेवी परिस्थितिमां સુકાયેલા તેણે શ્રમણ भगवान महावीरने या प्रमाणे - " तुम णं आउसो ! कासवा ! मम तवेणं तेएणं अन्नाइट्ठे समाणे अंतो छण्हं मासाण पित्तज्जर परिगयसरीरे दाहवकंतीए छउमत्थे चेव कालं करिस्ससि " हे मायु• મન્! કાશ્યપ ! કાશ્યપગેાત્રીય ! મારા તપથી જન્ય તેજલેશ્યાથી અભિન भ० ८४ શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy