SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ प्रमेयवन्द्रिका टीका श० १५ उ० १ सू० १२ गोशालकवृत्तान्तनिरूपणम् ६३५ अत्यन्तम् , स्थिरं-चिरस्थायि, विवक्षितकालपर्यन्तम् अवश्यं स्थायित्वात् ध्रुवम्तद्गुणानां ध्रुवत्वात् , अतएव धारणीयम्-धारयितुं योग्यम् , एतदेव भावयत्राहशीतसहम् शीतं सहते इति शीतसहनशीलम् , उष्णसहम्-उष्णं सहते इति उष्णसहनशीलम् , क्षुधासहम्-क्षुधां-बुभुक्षां सहते इति क्षुधासहम्-बुभुक्षासहनशीलम् , विविधदंशमसकपरीषहोपसर्गसहम् - अनेकदंशमसकरूपपरीषहोपसर्गसहनसमर्थम् , स्थिरसंहननम्-अविघट्टमानसंहननं वर्तते इति कृत्वा-विमृश्य, तच्छरीरमनुपविशामि गोशालकशरीरमनुप्रविष्टोऽस्मीति भावः, 'तं से णं सोलसवासाई इमं सत्तमं पउट्टपरिहारं परिहरामि' तत्-तस्मात्कारणात् स खलु षोडशवर्षाणि यावत् इमं वर्तमानकालिकं सप्तमं प्रवृत्तिपरिहारम्-शरीरान्तरमवेशरूपम् , परिहरामि करोमि, 'एवामेव आउसो ! कासवा ! एगेणं तेत्तीसेणं वाससएणं सत्त पउपरिहारा परिहरिया भवंतीति मक्खाया' हे आयुष्मन् ! काश्यप ! के यह अत्यन्त चिरस्थायी है, शारीरिक गुणों के ध्रुवता की अपेक्षा ध्रुव है। इसलिये धारण करने के योग्य है, शीत को सहन करने के लायक होने से शीतसह है, उष्ण को सहन करने के योग्य होने से उष्णसह है, क्षुधासह है, विविध प्रकार के दंशमशकजन्य परिषह और उपसर्ग को सहन करनेवाला है, अविघट्टमानसंहनन वाला है । मैं ने प्रवेश किया है। 'तं से णं सोलसवासाइं इमं सत्तम पउदृपरिहारं परिहरामि' इसी कारण मैं सोलह वर्ष तक इस वर्तमानकालिक प्रवृत्तिपरिहार कोशरीरान्तरप्रवेश को कर रहा हूं। 'एवामेव आउसो ! कासवा! एगे णं तेत्तीसेणं वाससएणं सत्त पउपरिहारा परिहारिया भवतीति मक्खाया' इस प्रकार हे आयुष्मन् ! काश्यप ये पूर्वोक्त सात प्रवृत्तिपरिहार १३३ वर्षों में सम्पादित होते हैं ऐसा कहा गया है। વિચાર આવ્યું કે આ શરીર ચિરસ્થાયી છે, શારીરિક ગુણેની યુવતાની અપેક્ષાએ ધ્રુવ છે, અને તે કારણે ધારણ કરવા યોગ્ય છે, શીતને સહન કરવાને સમર્થ છે, ઉપુણતાને સહન કરવાને સમર્થ છે, ક્ષુધા સહન કરવાને સમર્થ છે, દંશમશક જન્ય પરીષહ અને ઉપસર્ગને સહન કરવાને સમર્થ છે, અવિઘટમાન સંહનનવાળું છે. આ પ્રકારનો વિચાર કરીને મેં મખલિપુત્ર गोश शरीरमा प्रवेश ध्य. " तं से ण सोलखवासाइं इम सत्तम पउट्टपरिहारं परिहरामि" मा २0 सण व सुधी भी पतमान सातभा प्रवृत्तिपरिहार (शरीरात प्रवेश) ४२री २हो छु. “ एवामेव आउसो! कासवा ! एगेण तेत्तीसेण वाससएण' सत्त पउट्टपरिहारा परिहारिया भवंतीति मक्खाया '' 3 सायुज्मन् ! ७ अश्य५! तथा में सबु छ। શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy