SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ - ५७२ भगवतीसूत्रे अन्नमन्नस्स अंतियं एयमढे पडिसुणेति' ततः खलु ते वणिजः अन्योन्यस्य अन्तिक-समीपे, एतमर्थ-पूर्वोक्तार्थम् , प्रतिशृण्वन्ति-स्वीकुर्वन्ति, 'पडिसुणेत्ता तस्स वम्मीयस्स दोच्चपि वपि भिदंति' अन्योन्यस्य अन्तिक-समीपे एतमर्थम्पूर्वोक्तार्थम् प्रतिश्रुत्य-स्वीकृस्य, तस्य वल्मीकस्य द्वितीयमपि, वप्रं-शिखरम् , भिन्दन्ति-विदारयन्ति, ते णं तत्थ अच्छं जच्चं तवणिज्ज महत्थं महग्धं महरिहं ओरालं सुवण्णरयणं आसाएंति' ते खलु वणिजस्तत्र-द्वितीये वल्मीकशिखरे अच्छम्-निर्मलम्-जात्यम्-प्रशस्तम् दोषरहितमित्यर्थः, तपनीयम्-तापसह महाथम्-महाप्रयोजनम् , महाघम्-बहुमूल्यम् , महार्हम्-महाजनयोग्यम् , उदारम्प्रधान सुवर्णरत्नम् , आसादयन्ति-प्राप्नुवन्ति । 'तए णं ते वणिया हट्टतुहा भायणाई भरेंति, भरेता तच्चपि अन्नमन्नं एवं क्यासी'-ततः खलु ते वणिजः हृष्टतुष्टाः सन्तो भाजनानि-पात्राणि भरन्ति-सुवर्णरत्नैः पूरयन्ति, भृत्वा-मुवर्णरत्नैः 'तए णं ते वणिया अन्नमन्नस्स ऑतियं एयमट्ठ पडिसुणेति' इस प्रकार उन वणिकों ने आपस की इस एक दूसरे की सलाह को स्वीकार कर लिया 'पडिप्लुणेसा तस्स वम्मीयस्स दोच्चपि वपि मिदंति' स्वीकार करके उन लोगों ने फिर उस वल्मीक के द्वितीय शिखर को भी खोद डाला 'तेणं तत्थ अच्छं, जच्च, तवणिज्ज महत्थं, महग्धं, महरियं, ओराल सुवण्णरयणं आसाएंति' इससे उन लोगों ने वहां पर स्वच्छ, उत्तम-निर्दोष, तापसह, महाप्रयोजनसाधक, बहुमूल्य, महाह-महा जनयोग्य, उदार-प्रधान-ऐसे सुवर्णरत्न को श्रेष्ठ सुवर्ण को प्राप्तकर लिया। 'तए णं ते वणिया, हट्टतुट्ठा भाषणाई भरेंति, भरित्ता तच्चंपि अन्नमन्नं एवं वयासी' इससे वे बहुत अधिक हर्षित एवं संतुष्ट चित्त "तए णं वे वणिया अन्नमन्नस्स अंतिय एयम पडिसणे ति" ५२। मनी ચર્ચા દ્વારા આ પ્રકારને જે નિર્ણય લેવામાં આવ્યો, તેને બધા વણિકે એ स्वी॥२ ध्या. " पडिसुणेत्ता तस्स वम्मीयस्स दोच्चंपि वप्पि भिदंति " स्वी४।२ ४रीने, तभणे ते १६भी न मी शिमरने ५५५ नाही नाभ्यु. " वेणं तत्थ अच्छं, जच्चं, तवणिज्जं महत्थं, महग्धं, महरिय ओरालं सुवणरयण आसाएंति" ते शिसमांथा तेमने २१२७, उत्तम ( निष), ॥५९, મહાપ્રયજન સાધક, બહુમૂલ્ય મહાઈ–મહાજનને યોગ્ય, ઉદાર (અનુપમ) सुवरत्ननी (श्रेष्ठ सुवनी) प्रति य. "तए णं ते वणिया, हतुद्रा भायणाई भरेंति, भरित्ता तच्चपि अन्नमन्नं एवं वयासी" तथा भूम ९५ શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy