SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ ५४० भगवतीसूत्रे जिणप्पलावी जाव पगासेमाणे विहरइ, तए णं सा महतिमहालया महवपरिसा जहा सिवे जाव पडिगया तए णं सावस्थीए नगरीए सिंघाडग जाव बहुजणो अन्नमन्नस्स जाव परूवेइ-जं णं देवाणुप्पिया! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव विहरइ, तं मिच्छा, समणे भगवं महावीरे एवं आइक्खइ जाव परूवेइ-एवं खलु तस्स गोसालस्स मंखलिपुत्तस्स मंखलि नामं मंखपिता होत्था, तए णं तस्स मंखलिस्त एवं चेव तं सव्वं भाणियत्वं जाव अजिणे जिणसहं पगासेमाणे विहरइ, तं णो खलु गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव विहरइ, गोसाले मंखलिपुत्ते अजिणे जिणप्पलावी जाव विहरइ, समणे भगवं महावीरे जिणे जिणप्पलावी जाव जिण सई पगासेमाणे विहरइ। तए णं से गोसाले मंखलिपुत्ते बहुजणस्स अंतियं एयम सोच्चा निसम्म आसुरुत्ते जाव मिसि मिसेमाणे आयावणभूमीओ पच्चोरुहइ, पच्चोरुहिता सावत्थि नयरिं मझं मझेणं जेणेव हालाहलाए कुंभकारीए कुंभकारावणे तेणेव उवागच्छइ, उवागच्छित्ता हालाहलाए कुंभकारीए कुंभकारावणंसि आजीवियसंघसंपरिवुडे महया अमरिसं वहमाणे एवं वावि विहरइ ।सू०८॥ छाया-ततः खलु तस्य गोशालस्य मंखलिपुत्रस्य अन्यदा कदाचित् इमे पइदिक्चराः अन्तिके प्रादुर्भूताः, ते यथा-शानः, तदेव सर्व यावद् अजिनो जिनशब्दं प्रकाशयन् विहरति, तद् नो खलु गौतम ! गोशालो मंखलिपुत्रो जिनो जिनप्रलापी यावद्-जिनशब्दं प्रकाशयन् विहरति, શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy