SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका २० १५ २० १ सू० ६ गोशालकवृत्तान्तनिरूपणम् ५३३ (वं खलु तदा तस्मिन् काले मम एवम्-पूर्वोक्तप्रकारेण आख्यायतः, यावद् भाषमाणस्थ, प्रज्ञापयतः, मरूपयतः, एतमर्थम् पूर्वोक्तार्थ नो श्रद्दधासि,-नो प्रत्येषि-नो विश्वसिषि, नो विश्वासं कृतवान् , नो रोचयसि-नो अरोचयः 'एयम असदहमाणे अपत्तियमाणे, अरोएमाणे ममं पणिहाए अयं गं मिच्छावादी भवउ त्तिकटु ममं अंतियाओ सणियं सणियं पच्चोसकसि' एतमर्थ-मम पूर्वोक्तार्थम् अश्रदधत् , अप्रतियन् अविश्वप्तन् , रोचयन्-रुचिविषयमकुर्वन् , मां पणिधाय आश्रित्य, मम निमित्तकमित्यर्थः, अयं खलु मिथ्यावादी भवतु इति कृत्वाविचार्य, मम अन्तिका समीपात , शनैः शनै:-मन्दं मन्दम् प्रत्यवष्वष्कसे'पच्चोसक्कित्ता जेणेव से तिलथंभए तेणेव उवागच्छसि' प्रत्ययध्वष्क्य, यत्रैव स तिलस्तम्भका आधीत्, तत्रैव उपागच्छसि, ‘उवागच्छिता जाव एगंतमंते गोशालक ! तुमने उस समय पूर्वोक्त प्रकार से कहनेवाले यावत्-भाषण करनेवाले, प्रज्ञापना करने वाले, प्ररूपणा करनेवाले मेरे इस अर्थ को श्रद्धा की दृष्टि से नहीं देखा था विश्वास उस पर नहीं किया था, अपनी रुचि का उसे विषय नहीं बनाया था। 'एयमढे असदहमाणे, अपत्तियमाणे, अरोएमाणे, मम पणिहाए अयं णं मिच्छावादी भवउ त्ति कटु ममं अंतियाओ सणियं सणियं पच्चोसकसि' इस प्रकार मेरे द्वारा पूर्वोक्त इस अर्थ पर श्रद्धा नहीं करते हुए, विश्वास नहीं करते हुए, रुचि का विषय नहीं करते हुए तुम मुझे आश्रित करके-मेरे निमित्त को लेकर के-ये मिथ्यावादी साबित हो ऐसा विचार कर मेरे पास से धीरे २ पीछे हटे-पच्चीसकित्ता जेणेव से तिलथंभए तेणेव उवागच्छसि' और आकर के जहां वह तिल का पेड था वहां पहुंचे। કત પ્રકારે જે કહ્યું, જે પ્રતિપાદન કર્યુંજે પ્રજ્ઞાપિત કર્યું અને જે પ્રરૂપિત કર્યું તેના પ્રત્યે તે શ્રદ્ધાની દષ્ટિએ જોયું નહીં, મારા કથનની તને प्रतीति पर न थ मने तन ते थन प्यु ५९ नही. “एयम असइहमाणे, अपत्तियमाणे, अरोएमाणे मम पणिहाए अयं णं मिच्छावादी भवउ ति कट्ट मम अंतियाओ सणियं सणियं पच्चोसक्कसि" मा प्ररे भा। दास પ્રતિપાદિત પૂર્વોકત અર્થ (કથન) પ્રત્યે અશ્રદ્ધા રાખીને, અવિશ્વાસ રાખીને તથા અરુચિ બતાવીને, મારી બાબતમાં તને એવો વિચાર થયો કે “આ મિથ્યાવાદી સાબિત થાય,” આ પ્રમાણે વિચાર કરીને તું મારી પાસેથી धीमे धीमे २ सही गयी. " पच्चोसक्कित्ता जेणेव से तिलथंभए तेणेव उवागच्छसि" त्या२ मा यो ते तने। छ। सती, यi गया. " उवाग. શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy