SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १५ उ०१ सू० ३ गोशालकवृत्तान्तनिरूपणम् ४९५ 'तए ण से गोसाले मंखलिपुत्ते ममं तंतुवायसालाए अपासमाणे रायगिहे नयरे सभितरबाहिरियाए ममं साओ समंता मग्गणगवेसणं करेइ' ततः खलु स गोशालो मंखलिपुको मां तन्तुवायशालायाम् अपश्यन्-अनवलोकयन् राजगृहे नगरे साभ्यन्तरबाह्य-सह आभ्यन्तरेण भागेन बाह्येन च भागेन वर्तते यत्तथाविधे, अन्वेषणशोधनं करोति 'मम कत्थवि मुर्ति वा, खुति वा पत्तिं वा अलभमाणे जेणेव तंतुवायसाला तेणेव उवागच्छ।' मम कुत्रापि स्थाने श्रुति वा-श्रूयते इति श्रतिः शब्दस्ता जनो नेत्रेण दृश्यमानमर्थ शब्देन निश्चिनोति इति श्रुतिग्रहणम् , क्षुतिं वा-क्षवणं छोत्कृतं ताम् , क्षुतेरपि अदृश्यमानमनुष्यादि ज्ञापकत्वात् ग्रहणं कृतम् , प्रवृत्ति संतुष्ट हुआ इस प्रकार उसकी भक्ति से प्रसन्न होकर देवों ने धन्य है बहुल ब्राह्मण, धन्य है बहुल ब्राह्मग ऐसी घोषणा की 'तए णं से गोसाले मंखलिपुत्ते ममं तंतुवायसालाए अपासमाणे रायगिहे नयरे सभितरवाहिरियाए ममं सव्व समंता मग्गणगवेसणं करेह' अब मंखलिपुत्र गोशाल ने जय मुझे तंतुयायशाला में नहीं देखा, तब उसने राजगृह नगर के भीतर बाहर सब जगह मेरी मार्गणा एवं गवेषणा की 'मम कत्थ वि सुति वा खुर्ति वा पत्ति वा अलभमाणे जेणेव तंतुवायसाला तेणेव उवागच्छई' परन्तु जब उसने मेरी आवाज तक नहीं सुनी, (क्यों कि मनुष्य नेत्र से दृष्ट पदार्थ को उसके शब्द से जान लेता है इसलिये यहां श्रुतिपद रखा गया है, न कहीं छींक सुनी(अदृश्यमान मनुष्यादि की ज्ञापक छींक भी होती है इसलिये यहां સંતુષ્ટ થયે. આ પ્રકારની તેની ભક્તિથી પ્રસન્ન થઈને દેએ તેના ઘરમાં વસુધારાની વૃષ્ટિ આદિ પૂર્વોક્ત પાંચ દિવ્ય પ્રકટ ક “ધન્ય છે મહલ બ્રાહ્મણ ! ધન્ય છે બહુલ બ્રાહ્મણ !” એવી ઘેષણ દ્વારા દેએ અંતરીક્ષમાંથી તેની પ્રશંસા કરી આ પાંચમું દિવ્ય સમજવું. "तए णं से गोसाले मखलिपुत्ते ममं तंतुवायसालाए अपासमाणे रायगिहे नयरे सभितरबाहिरियाए मम सव्वओ समंता मगाणगवेसणं करेइ" हवे મંખલિપુત્ર ગોશાલકે જ્યારે મને તંતુવાયશાલામાં ન જોયે, ત્યારે તેણે રાજગૃહ નગરમાં અને રાજ ગૃહ નગરની બહાર બધી જગ્યાએ મારી શોધ ४३१. "मम कत्थ वि सुतिं वा, खुति वा, पवत्ति वा अलभमाणे जेणेव तंतुवाय. साला तेणेव उवागच्छद" ५२न्तु न्यारे तो मारे। सपा ५ न सामन्य। (અહીં “અતિ પદનો પ્રાગ કરવાનું કારણ એ છે કે અદશ્ય વ્યક્તિને માણસ તેના અવાજથી પણ જાણી લે છે) છીંક કે ઉધક્સ પણ ન સાંભળી (અહીં: “શુતિ પદને પ્રયોગ કરવાનું કારણ એ છે કે અદશ્ય માણસને તેની શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy