SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १५ उ० १ सू० ३ गोशालकवृत्तान्तनिरूपणम् ४८७ उवागच्छ' विजयगृहात् प्रतिनिष्क्रामन्तं मां दृष्ट्वा हृष्टतुष्टः सन् यत्रैव-मम अन्तिकं - सामीप्यमासीत् तत्रैव-उपागच्छति, 'उवागच्छित्ता ममं तिक्खुत्तो आया हिपयाहिणं करेई' उपागत्य मम त्रिःकृत्वः - त्रिवारम् आदक्षिण प्रदक्षिणं करोति, ' करेता ममं बंदर, नर्मस, वंदित्ता नर्मसित्ता ममं एवं वयासी ' - आदक्षिणप्रदक्षिणं कृत्वा मां वन्दते, नमस्यति, वन्दित्वा नमस्थित्वा माम् एवम्वक्ष्यमाणप्रकारेण अवादीत - 'तुम्भे ममं धम्मायरिया, अहं णं तुभं धम्मंतेवासी' हे भदन्त ! यूयं खलु मम धर्माचार्याः, अहं खलु तत्र धर्मान्तेवासी अस्मि । 'तर अहं गोमा ! गोसालस मंखलिपुत्तस्स एयमहं नो आढामि, नो परिजानामि, तुसिणीए संचिट्ठामि' हे गौतम ! ततः खलु अहं गोशालस्य मंखलिपुत्रस्य एतमर्थ नो आद्रिये - नो आदरहटया पश्यामि नो वा परिजानामि स्वीकरोमि, किन्तु उष्णीं संतिष्ठे, 'तर णं अहं गोयमा ! रायगिहाओ नयराओ पडिनिक्खमामि' हे गौतम! वह बहुत हर्षित एवं सन्तुष्ट चित्त हुआ, वह मेरे पास आया । 'उवागच्छित्ता ममं तिक्खुत्तो आग्राहिणपयाहिणं करेइ' आते ही उसने मेरी तीन बार आदक्षिण प्रदक्षिणा की । 'करेता ममं वंदइ, नम॑सह, वंदित्ता नमसिता ममं एवं वयासी' प्रदक्षिणा करके फिर उसने मुझे बन्दना की, नमस्कार किया । वन्दना नमस्कार करके वह फिर मुझ से इस प्रकार कहने लगा- 'तुम्भे ममं धम्मायरिया, अहं णं तुम्भे धम्मंतेवासी' भदन्त ! तुम मेरे धर्माचार्य हो और मैं आपका धर्मान्तिवासी हूं 'तए णं अहं गोयमा ! गोसालस्स मंखलिपुत्तस्स एयमहं नो आढामि, नो परिजानामि, तुसिणीए संचिट्ठामि' तब मैंने हे गौतम! उस मंखलिपुत्र गोशालक के इस कथन को आदर नहीं दिया, उसे स्वीकृत नहीं किया, केवल मैं उस समय चुपचाप ही रहा । तए णं અને તે મારી પાસે આવ્યે " उवागच्छित्ता मम तिक्खुत्तो आयाहिण पयाहिणं करेइ" भावतां तेथे त्रयु वार भारी प्रदक्षिणा १२. " करेत्ता मम वंदइ, नमसइ, वंदित्ता, नमखित्ता मम एवं वयासी " अहक्षिणा કરીને તેણે મને વંદણા કરી અને નમસ્કાર કર્યા. વંદાનમસ્કાર કરીને तेथे भने या प्रमाणे उधु - " तुम्भे मम धम्मायरिया, अहं णं तुब्भे धम्मंतेवासी " हे भगवन् ! तमे भारा धर्भायार्य हो भने हु आपनो धर्मान्तेवासी ४. “तए णं अह गोयमा ! गोवालरस मंखलिपुत्तस्स अयमटुं नो आढामि, नो परिजानामि, तुखिणीए संचिट्ठामि " हे गौतम! त्यारे में भ'असिपुत्र गोशाલકના આ કથનના આદર ન કર્યાં, અને તેના સ્વીકાર પણુ ન કર્યાં, તે समये हु तो युपयाय ४ रह्यो " तरणं अहं गोयमा ! रायगिहाओ नयराओ पडिनिक्खमामि " त्यार माह हुँ शनगृह नगरमांथी महार नीउज्या " શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy