SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ ४५४ __भगवतीसूत्रे मंखलेः मंखस्य भद्रानाम भार्या आसीत् सुकुमारा यावत् प्रतिरूपा । ततः खलु सा भद्रा मार्या अन्यदा कदाचित् गुर्विणी चापि आसीत् । तस्मिन् काले तस्मिन् समये शरवणं नाम सन्निवेशः आसीत् , ऋद्धस्तिमित यावत् सभिभप्रकाशः मासादीयः ४, तत्र खलु शरवणे सनिवेशे गोबहुलो नाम ब्राह्मणः परिवसति, आढयोयावत् अपरिभूतः ऋग्वेद यावत् सुपरिनिष्ठितश्चापि आसीत् । तस्य खलु गो बहुलस्य ब्राह्मणस्य गोशाला चापि आसीत् । ततः खलु स मंखलिः मंखो नाम अन्यदा कदाचित् भद्रया भार्यया गुर्विण्या साद्धम् चित्रफलकहस्तगतो मंखाटनेन आत्मानं भावयन् पूर्वानुपूर्वी चरन् ग्रामानुग्रामं द्रवन् यत्रैव शरवणं सनिवेशः, यत्रैव गोबहुलस्य ब्राह्मणस्य गोशाला तत्रैव उपागच्छति, उपागत्य गोबहुलस्य ब्राह्मणस्य गोशालाया एकदेशे भाण्ड निक्षेपं करोति, कृत्वा शरवणे सनिवेशे उच्चनीचमध्यमानि कुलानि गृहसमुदायस्य भिक्षाचर्यया अटन् वसतेः सर्वतः समन्तात् मार्गणगवेषणं करोति, वसतेः सर्वतः समन्तात् मागंणगवेषणं कुर्वन् अन्यत्र वसतिम् अलभमानस्तस्यैव गोबहुलस्य ब्राह्मणस्य गोशालायाः एकदेशे वर्षावासम् उपागतः । ततः खलु सा भद्रा भार्या नानां मासानां बहुमतिपूर्णानाम् अष्टिमानां रनिन्दिवानां व्यतिक्रान्तानां सुकुमार यावत् प्रतिरूप दारकं प्रजाता, ततः खलु तस्य दारकस्य अम्बापितरौ एकादशे दिवसे व्यतिक्रान्ते यावत् द्वादशाहे दिवसे इममेतद्रपं गुण्यं गुणनिष्पन्नं नामधेयं कुरुता-यस्मात् खलु आवयोरयं दारको गोबहुलस्य ब्राह्मणस्य गोशालायां जातस्तद् भवतु खलु आवयोरस्य दारकस्य नामधेयं गोशाला गोशाल इति । ततः खलु तस्य दारकस्य अम्बापितरौं नामधेयं कुरुतः गोशाल इति, ततः खलु स गोशालो दारकः उन्मुक्तबालभाचो विज्ञातपरिणतमात्रो यौवनकमनुमाप्तः स्वयमेव प्रत्येकं चित्रफलकं करोति, स्वयमेव चित्रफलकहस्तगतो मंखाटनेन आत्मानं भावयन् विहरति ॥ सू० २ ॥ टीका-अथ गोशालकस्य जन्मतान्तमाह-'तएणं सावत्थीए' इत्यादि। 'तएणं सावत्थीए नयरीए सिंघाडग जाव पहेसु बहुजणो अनमन्नस्स एवमाइक्खइ गाशाल नामवक्तव्यता'तए णं साक्थीए नयरीए सिंघाड़ग जाव पहेसु बहुजणो' इत्यादि। टीकार्थ-सूत्रकार ने इस सूत्र द्वारा गोशालक के जन्मवृत्तान्त का -शा नाम पत०यता"तए ण सावत्थीए नयरीए सिंघाडग जाव पहेसु बहुजणो" त्याह ટીકાર્થ સૂત્રકારે આ સૂત્ર દ્વારા ગોશાલકના જન્મવૃત્તાન્તનું કથન यु -"तप ण सावस्थीए नयरीए सिंघाडग जाव पहेसु बहुजणो अन्न શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy