SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ ४२६ भगवतीस्त्रे वा' हे गौतम ! हन्त-सत्यम् , केवली उन्मिषेत्-नेत्रमुन्मीलयेद् वा, अथ च निमिषेत-नेत्रं निमीलयेद् वा, ‘एवं चेक, एवं आउद्देन वा, पसारेज्ज वा, एवं ठाणं वा, सेज्नं वा, निसीहियं वा चेएज्जा' एवमेव-पूर्वोक्तवदेव एवं रीत्या केवली पुरुषः आकुश्चेद् वा-हस्तादिकं संकोचयेद् वा, अथ च प्रसारयेद् वाहस्तादिकं विस्तारयेद्वा, एवं-पूर्वोक्तरीत्यैव केवली पुरुषः स्थानं-स्थितिं वा, शय्यां-शयनीय वा, नैषेधिकी निषदनं वा चेतयेत्-कुर्यात् । गौतमः पृच्छति'केवली णं भंते ! इमं रयणप्पमं पुढवि रयणप्पभापुढवी ति जाणइ, पासइ ?' हे भदन्त ! केवली खलु भदन्त ! इमां रत्नप्रभापृथिवीम् रत्नप्रभा पृथिवी इयमित्येवं रूपेण जानाति ? पश्यति ? भगवानाह-'हंता, जाणइ पासइ' हे गौतम ! हन्तसत्यम् , केवली पुरुषो रत्नप्रभां पृथिवीं रत्नप्रभापृथिवीरूपेण जानाति, पश्यति । गौतमः पृच्छति-'जहाणं भंते ! केवली इमं रयणप्पमं पुढविं रयणप्पभा पुढवीति 'हंता, उम्मिसेज्ज वा, निम्मिसेज्ज वा' हे गौतम ! केवलीअपनी आंखों का उन्मीलन निमीलन करते हैं । 'एवं चेव, एवं आउटेज्ज वा, पसोरेज्ज वा, एवं ठाणं, वा, सेज वा, निसीहियं वा चेएज्जा' इसी प्रकार केवलीपुरुष अपने हस्तादिकों को संकुचित करते हैं उन्हें पसारते हैं स्थिति करते हैं, शयनीय-शयन करते हैं, नैषेधिको करते हैं। अब गौतम प्रभु से ऐसा पूछते हैं-'केवली णं भेत ! इमं रयण. पभं पुढवि रयणप्पभापुढवीति जाणइ पासइ ?' हे भदन्त ! केवली इस रत्नप्रभापृथिवी का 'यह रत्नप्रभापृथिवी है' इस रूप से जानते हैं देखते हैं ? उत्तर में प्रभु कहते हैं-'हंता, जाणा, पासई हां गौतम ! केवली रत्नप्रभापृथिवी को रत्नप्रभारूप से जानते हैं, देखते हैं । 'जहा महावीर प्रभुनउत्तर-" हंता, उम्मिसेज्ज वा, निम्मिसेज्ज वा" , ગૌતમ ! તેઓ પિતાનાં નેત્રને ઉઘાડે છે પણ ખરાં અને બંધ પણ કરે છે. " एवं चेव, एवं आउटेज्ज वा, पसारेज्ज वा, एवं ठाण वा, सेज्जं वा, निसीहियं वा, चेएज्ज वा" मे प्रमाणे ज्ञानी पुरुष चाताना हाथ माहिन સંકુચિત પણ કરી શકે છે, અને પ્રસારિત પણ કરી શકે છે, બેસે પણ છે, શયન પણ કરે છે અને નૈશ્વિકી પણ કરે છે. હવે ગૌતમ સ્વામી એ प्रश्न पूछे छे -"केवली ण भंते ! इमं रयणप्पभं पुढवि रयणप्पभापुढवीति जाणइ पासइ १"सावन् ! शुqel मा रत्नमा पृथ्वी “ मा રત્નપ્રભા પૃથ્વી છે,” એવા રૂપે જાણે છે અને દેખે છે? महावीर प्रसुन उत्तर-"हंता, जाणइ, पासइ" ही, गौतम ! उसी રતનપ્રભા પૃથ્વીને રત્નપ્રભા પૃથ્વી રૂપે જાણે છે અને દેખે છે. હવે ગૌતમ શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy