SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ ४१४ भगवतीसूत्र 'सत्तमासपरियाए सगंकुमारमाहिंदाणं देवाणं तेयलेहसं वीइवयइ' सप्तमास पर्याय:-साप्तमासिकदीक्षापर्यायः श्रमणो निर्ग्रन्थः सनत्कुमारमाहेन्द्राणां देवानां तेजोलेश्या व्यतिवनति, 'अट्ठमासपरियाए वंमलोगलंतगाणं देवाणं तेयलेस्सं वीइवयइ' अष्टमासपर्यायः श्रमणो निर्ग्रन्थः ब्रह्मलोक लान्तकानां देवानां तेजो लेश्या व्यतिवनति, 'नवमासपरियाए समणे महामुकसहस्साराणं देवाणं तेय. लेस्सं वीइवयइ ' नवमासपर्याय: श्रमणो निर्ग्रन्थः महाशुक्रसहस्राराणां देवानां तेजोलेश्यां व्यतिव्रजति, 'दसमासपरियार आणयपाणयआरणच्चुयाणं देवाण तेयलेस्सं वीइवयइ' दसमासपर्यायः श्रमणो निर्ग्रन्थः आनतमाणताऽऽरणाच्युतानां देवानां तेनोलेश्या व्यतिब नति, ' एकारसमासपरियार गेवेज्जईशान देवों की तेजोलेश्या को भी व्यतिक्रमण करती है। 'सत्तमास परियाए सणंकुमारमाहिंदाणं देवाणं तेयलेस्सं वीइवयई' सातमास दीक्षापर्यायवाले श्रमण निर्ग्रन्थ की तेजोलेश्या सनत्कुमारमाहेन्द्र देवों की तेजोलेश्या का व्यतिक्रमण करती है । 'अट्टमासपरियाए बंभलोगलंतगाणं देवाणं तेयलेस्सं वीइवयई' आठमास की दीक्षापर्यायवाला श्रमण अनगार ब्रह्मलोक और लान्तक देवों की तेजोलेश्या का अतिक्रमण करता है। 'नवमासपरियाए समणे महासुक्कसहस्साराणं देवाणं तेयलेस्तं वीइवयइ' नौ मास की दीक्षापर्यायवाला श्रमण निन्य महाशुक्र और सहस्रार देवों की तेजोलेश्या का अतिक्रमण करता है। 'दसमासपरियाए आणयपाणय आरणच्चुयाणं देवाणं तेयलेस्सं वीइ. क्यइ' दशमास की दीक्षापर्यायवाला श्रमण निग्रन्थ आनत, प्राणत, અને ઈશાન કલ્પવાસી દેવની તેજલેશ્યાનું વ્યતિક્રમણ કરે છે. "सत्तमास परियाए सणंकुमारमाहिंदाणं देवाणं तेयलेस्सं वीइवयइ' सात માસની દીક્ષા પર્યાયવાળે શ્રમણ નિગ્રંથ સનકુમાર અને भाद्र ४६५सा वानी तनवेश्यानु व्यतिम] रे छ. “ अदमासपरियाए बंभलोगलंतगाण देवाण' तेयलेस्सं वीइवयइ" मा भासनी दीक्षायाયવાળે શ્રમણ નિગ્રંથ બ્રહ્મલેક અને લાન્તક ક૯૫વાસી દેવાની તેજલેશ્યાનું यति मा ४२ छ. “ नवमासपरियाए समणे महासुक्कसहस्त्राराणं देवाणं देयलेन्स वीइबयइ" नवभासनी दीक्षापर्यायवाणा श्रमरनिय महास सहसार ४६५वासी तुवानी वेश्या व्यतिY ४रे छे. “ दसमासपरिपाए आणयपाणय आरणच्चुयाणं देवाण तेयलेस्सं वीइवयइ " स भासनी दीक्षाપયાંયવાળે શ્રમણનિર્ણય આણત, પ્રાણત, આરણ અને અયુત કલ્પવાસી શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy