SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ - ३६४ भगवतीसूत्र रस्य आनतप्राणतकल्पयोश्च परस्परम् असंख्येयानि योजनसहस्राणि अबाधया अन्तरं-व्यवधानं प्रज्ञप्तम् । 'एवं आणयपाणयाणय कप्पाणं आरणच्चुयाण य कप्पाणं' एवं-पूर्वोक्तरीत्यैव, आनतमाणतयोश्च कल्पयोः आरणाच्युतयोश्च कल्पयोः परस्परम् असंख्येयानि योजनसहस्राणि अबाधया अन्तरं-व्यवधानं प्रज्ञप्तम् ? ' एवं आरणच्चुयाणं गेविज्जविमाणाण य' एवं पूर्वोक्तरीत्यैव, आरणाच्युतयोः अवेयकविमानानां च परस्परम् असंख्येयानि योजनसहस्राणि अबाधया अन्तरं-व्यवधानं प्रज्ञप्तम् । एवं गेविज्जविमाणाणं अणुत्तरविमाणाण य' एवं पूर्वोक्तरीत्यैव, ग्रैवेयकविमानानाम् अनुत्तरौपपातिकविमानानां च परस्परम् असंख्येयानि योजनसहस्राणि अबाधया अन्तरं-व्यवधानं प्रज्ञप्तम् । गौतमः पृच्छति- अणुत्तरविमाणाणं भंते ! ईसिंपन्भाराए य पुढवीए केवइए पुच्छा' हे सहस्रार और आणतप्राणतकल्पों का अबाधा को लेकर असंख्यात हजार योजन का कहा गया है। ‘एवं आगयपाणयाण य कप्पाणं आरणच्चुयाण य कप्पाण' इसी प्रकार से आणतप्राणत कल्पों का और आरण अच्चुतकल्पों का परस्पर में अन्तर अबाधा को लेकर असंख्यात हजार योजनका कहा गया है। ' एवं आरणच्चुयाणं गेविज्जविमाणाणं य' इसी प्रकार से आरण अच्युत का और ग्रैवेयकविमानों का परस्पर में अन्तर अबाधा को लेकर असंख्यात हजार योजन का कहा गया है। 'एवं गेविज्जविमाणाणं अणुत्तरविमाणाण य' इसी प्रकार से प्रैवेयकविमानों का और अनुत्तरोपपातिक विमानों का परस्पर में अन्तर अबाधा को लेकर असंख्यात हजार योजन कहा गया है । अब गौतम स्वामी प्रभु से ऐसा पूछते हैं-'अणुत्तरविमाणाणं भंते ! ईसिंपन्भाराए य पुढवीए केव. प्रायत ४६पानु मत२ ५५] मज्यात २ योननु छे. “एवं आणयपाणयाण य कप्पाणं आरणच्चुयाण य कप्पाणं " मे प्रमाणे माणतायत કથી આરણમ્યુત કનું અંતર પણ અસંખ્યાત હજાર જનનું કહ્યું छ. " एवं आरणच्चुयाणं गेविजविमाणाणं य” मे प्रमाण मा२६५२युत કપિથી ચૈવેયક વિમાનેનું અંતર પણ અસંખ્યાત હજાર યોજનાનું કહ્યું छ. “ एवं गेविजविमाणाणं अणुत्तरविमाणाण य” से प्रभारी अवेयर વિમાનેથી અનુત્તરૌપપાતિક વિમાનનું અંતર પણ અસંખ્યાત હજાર योशननु यु छे. गौतम स्वाभान प्रश्न-“ अणुत्तरविमाणाणं भंते ! ईसिपभराए य पुढवीए केवइए पुच्छा " भगवन् ! अनुत्तर विभानाथी षामा पृथ्वीन (સિદ્ધ શિલાન) કેટલું અંતર કહ્યું છે? શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy