SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ २९४ भगवतीसूत्रे सहस्साई जाव अद्धंगुलं च किंचिविसेसाहियं परिक्खेवेणं' हे गौतम ! तदैव तस्मिन्काले खलु स शक्रो देवेन्द्रो देवराजः, एकं महत्-विशालम्, नेमिप्रतिप्रतिरूपकम्-नेमिः-चक्रधारा तत्सम्बन्धात् चक्रमपि नेमिस्तत्प्रतिरूपकं गोलाकारतया. तत्सदृश स्थानमित्यर्थः विकुर्वति-वैक्रियकरणशक्तथा निष्पादयति, तस्य दैयविस्तारादिकमाह-एकं योजनशतसहस्रम्-एकलक्षयोजनम् आयामविष्कम्भेण-दैयविस्तारेण अथ च त्रीणि योजनशतसहस्राणि-लक्षत्रययोजनं यावत्-षोडश च योजनसहस्राणि द्वे च योजनशते सप्तविंशत्यधिके, क्रोशत्रयम्, अष्टविंशत्यधिक धनु शतम्, किञ्चिविशेषाधिकानि सार्द्धत्रयोदशाकानि परिक्षेपेण-परिधिना भवति 'तस्स णं नेमिपडिरूवस्त उवरि बहुसमरमणिज्जे भूमिभागे पण्णत्ते, जाव मणीणं फासे' तस्य खलु नेमिप्रतिरूपकस्य-चक्रसहशवर्तुलाकारस्य स्थानस्य उपरिभागे बहुसमः-अत्यन्तसमः रमणीयो रम्यश्च भूमिभागःप्रज्ञप्तः, यावद्-मणीनां स्पर्शः, पडिरूवगं विउवह' हे गौतम ! तब वह देवेन्द्र देवराज शक्र एक बहुत बडे विशाल चक्र के जैसे गोल स्थान की विकुर्वणा करता है अर्थात् वैक्रियकरण शक्ति द्वारा उस स्थान की निष्पत्ति करता है यह स्थान 'एगं जोयणसयसहस्सं आयामविवखंभेणं, तिमि जोयणसयसहस्साईजाव अद्धगुलं च किंचि विसेसाहियं परिक्खेवेणं' लम्बाई एवं चौडाई में एक लाख योजन प्रमाण होता है, यावत्तीन लाख सोलह हजार दो सौ सत्ताईस योजन तीनकोश, एक सौ अट्ठाईस धनुष एवं कुछ अधिक १३।। अंगुल प्रमाण इसकी परिधि होती है। 'तस्त णं नेमिपडिरूवस्स उपरि बहुसमरमणिज्जे भूमि भागे पगत्ते, जाव मणीगं फासे' उस नेमि प्रतिरूप-चक्र के जैसे गोलाकार वाले स्थान के कार भाग में अत्यन्त सम ऐसा सुन्दर देविदे देवराया एगं महं नेमिपडिरूवगं विउव्वइ" गीतम ! त्यारे ते हेवेन्द्र, દેવરાય શકે એક ઘણુજ મેટા, વિશાળ ચકના જેવા ગોળાકાર સ્થાનની રચના કરે છે એટલે કે પિતાની વૈકિયશક્તિ વડે તેઓ એ સ્થાનની રચના ४रे छे. “एगं जोयण सय ग्रहस्सं आयामविक्खंभेणं' तिन्नि जोयणसयसहस्साइं जाव अद्धंगुलं च किंचि विसेसाहियं परिक्खेवेणं" ते २थान सामने पाजामा એક લાખ જનપ્રમાણ હોય છે અને તેની પરિધિ ત્રણ લાખ સેળહજાર બસ સત્યાવીશ એજન, ત્રણ કેશ, એક સો અઠયાવીસ ધનુષ અને ૧૩ माथी ५५ था1 मचि हाय छे. " तस्स णं नेमिपडिरूवस्स उवरि बहुसमरमणिज्जे भूमिभागे पण्णत्ते, जाव मणीणं फासे" मा नभिप्रति३५ (231 જેવા ગેળાકાર) સ્થાનની ઉપરના ભાગમાં અત્યંત સમતલ એવો સુંદર શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy