SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २८६ भगवतीसूत्रे तथाविधाः भवन्ति, नैरयिकाणां शीतयोनित्वात् उष्णयोनित्वाच्च, पुद्गलस्थितिकाःपुद्गला आयुष्यकर्मपुद्गलाः स्थितिः नरके अवस्थानहेतुः येषां ते तथाविधाः भवन्ति । तेषां पुद्गलस्थितिहेतुत्वमाह-कर्मोपगा-कर्मज्ञानावरणादिकं पुद्गलरूपमुपगच्छन्ति -बन्धनद्वारेणोपयान्तीति कर्मोपगाः, कर्मनिदाना-कर्मनिदानं कारणं नैरयिकत्वनिमित्तं कर्मबन्धनिमित्तं वा येषां ते कर्मनिदानाः, कर्मस्थितिकाः-कर्मणः कर्म पुद्गलेभ्यः सकाशात् स्थितिरायुः स्थितियेषां ते कर्मणैव-हेतुभूतेन विपर्यास पर्यायान्तरं-पर्याप्तापर्याप्तादिकं यन्ति-माप्नुवन्ति अतस्ते पुद्गलस्थितिका भवन्ति, एवं-रीत्या, यावत्-असुरकुमारादिभवनवासिना, पृथिवीकायिकादयः, एके न्द्रिया:, द्वीन्द्रियाः, त्रीन्द्रियाश्चतुरिन्द्रियाः, पञ्चेन्द्रियतियग्योनिकाः, मनुष्याः, वानव्यन्तराः ज्योतिषिकाः, वैमानिकाचचतुर्विंशतिदण्डकमतिपाद्याः पुद्गलाहाराः, पुद्गलपरिणामाः, पुद्गलयोनिकाः, पुद्गलस्थितिकाः कर्मोपगाः, कर्मनिदानाः कर्मस्थितिकाः कर्मणैव विपर्यासमायान्तीतिभावः ॥ मू० १ ॥ इनकी योनि है, क्योंकि नैरयिकों की योनि शीत एवं उष्ण कही गई है। इनको नरक में रहने के कारण आयुष्यकर्मरूप पुद्गल हैं। ये बंध द्वारा ज्ञानावरणादिक कर्मरूप पुद्गल को प्राप्त करते हैं। इनकी नैरयिकता का कारण या कर्मबंध का कारण कर्म ही है। कर्म पुद्गलों से ही इनकी आधुस्थिति है और ये हेतुभूत कर्म से ही पर्याप्त आदि पर्यायान्तररूप विपर्यास को प्राप्त करते हैं इसलिये पुद्गलस्थितिक कहे गये हैं । इसी रीति से 'एवं जाय वेमाणिया' असुरकुमारादि भवनवासी, पृथिवी कायिकादिक एकेन्द्रिय, द्वीन्द्रिय, तीन इन्द्रिय जीव, चतुरिन्द्रिजीव पंचेन्द्रियतिर्यश्च, मनुष्य, वानव्यन्तर, ज्योतिषिक, और वैमानिक ये चौवीसदण्डक प्रतिपाद्यजीव पुद्गल आहारवाले, पुद्गलपरिणामवाले, તેમની નિ છે, કારણ કે નારકોની નિ શીત અને ઉષ્ણ કહી છે. આયુ. વ્યકર્મ રૂપ પુદ્ગલેને કારણે જ તેમને નરકમાં રહેવું પડે છે. તેઓ બંધ દ્વારા જ્ઞાનાવરણીય આદિ કર્મરૂપ પુદગલેને પ્રાપ્ત કરે છે. તેમની નરકાવસ્થાનું કારણ અથવા કર્મબંધનું કારણ કર્મ જ છે. કર્મ પુદ્ગલોને કારણે જ તેમની આયસ્થિતિ છે, અને તેઓ હેતુભૂત કર્મને કારણે જ પર્યાપ્ત, અપર્યાપ્ત આદિ પર્યાયાન્તર રૂપ વિપર્યાસને પ્રાપ્ત કરે છે. તેથી તેમને પુદગલस्थिति है। छ, "एवं जाव वेमाणिया" मे प्रमाणे असुशुभारहि ભવનવાસી, પૃથ્વીકાયિક આદિ એકેન્દ્રિય, દ્વીન્દ્રિય, ત્રીન્દ્રિય, ચતુરિન્દ્રિય, પંચેન્દ્રિતિય ચ મનુષ્ય, વાનવંતર, તિષિક અને વૈમાનિકે, આ ૨૪ દંડક પ્રતિપાદ્ય છે પણ પુદ્ગલાહારી, પુદ્ગલપરિણામવાળા, પુદ્ગલનિ. શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy