SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ २८४ भगवतीसूत्रे अथ षष्ठोद्देशकः प्रारभ्यते नैरयिकादिजीववक्तव्यता॥ मूलम्-"रायगिहे जाव एवं वयासी-नेरइया णं भंते! किमाहारा, किं परिणामा, किं जोणिया, किं ठितीया पण्णता? गोयमा! नेरइया णं पोग्गलाहारा, पोग्गलपरिणामा, पोग्गल. जोणिया, पोग्गलद्वितीया, कम्मोवगा, कम्मनियाणा, कम्महितीया, कम्मुणामेव विप्परियासमेंति, एवं जाव वेमाणिया।सू० १॥ छाया राजगृहे यावत् एवम् अवदीत्-नैरयिकाः खलु भदन्त ! किमाहाराः, फिम्परिणामाः, किं योनिकाः किं स्थितिकाः प्रज्ञप्ताः ? गौतम ! नैरयिकाः खलु पुद्गलाहाराः पुद्गलपरिणामाः पुद्गलयोनिकाः, पुद्गलस्थितिकाः, कर्मोपगाः, कर्मनिदानाः कर्मस्थितिका, कर्मणैव विपर्यासं यन्ति, एवं यावद्-वैमानिकाः।मू० १॥ टीका-पश्चमोद्देशके नैरयिकादि जीववक्तव्यतायाः प्ररूपितत्वेन षष्ठो. देशकेपि तद्वक्तव्यतामेव प्रकारान्तरेण प्ररूपयितुमुपक्रमते 'रायगिहे' इत्यादि। 'रायगिहे जाव एवं वयासी-राजगृहे यावद्-नगरे स्वामी समवसतः, धर्मकथाश्रोतुं पर्षद् निर्गच्छति, धर्मकथां श्रुत्वा प्रतिगता पर्षत्, ततो विनयेन शुश्रूषमाणो __ छठे उद्देशेका प्रारंभ नैरयिकादिजीवक्तव्यता'रागिहे जाव एवं वयासी' इत्यादि । टीकार्थ--पंचम उद्देशे में नैरयिक आदि जीवों की वक्तव्यता प्ररूपित हुई है। इस छठे उद्देशे में भी उसी वक्तव्यता को सूत्रकार ने प्रकारान्तर से प्ररूपित की है-'रायगिहे जाव एवं वयासी' राजगृहनगरमें महावीरस्वामी पधारे, धर्मकथा सुनने के लिये परिषदा -नैयि ११४तव्यता"रायगिहे जाव एवं वयासी ॥ध्याति ટીકાથ–પાંચમાં ઉદ્દેશકમાં નારકાદિ જીવોની વકતવ્યતાની પ્રરૂપણું કરવામાં આવી છે. આ છઠ્ઠા ઉદ્દેશકમાં પણ એજ જીવોની વક્તવ્યતાનું प्रारान्तरे प्रतिपादन ४२वामां आव्यु छे. “ रायगिहे जाव एवं वयासी" રાજગૃહ નગરમાં મહાવીર સ્વામી પધાર્યા ધર્મકથા સાંભળવાને પરિષદ નીકળી શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy