SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श०१४ उ०५ सू० १ नै० विशेषपरिणामनिरूपणम् २५१ इत्यादि मरूपणम् , तथैव असुरकुमाराः, पृथिवीकाथिकाः, द्वीन्द्रियाः, त्रीन्द्रियाः, चतुरिन्द्रियाः जीवाः, पश्चेन्द्रियतिर्यग्योनिकाः यथायोग्यं दशस्थानानि अनुभवन्ति, इत्यादि प्ररूपणम् किं महद्धिकदेवाः बाह्यपुद्गलान् अगृहीत्वैव पर्वतादीन उल्लवितुं समर्थाः सन्ति ? इत्यादिप्ररूपणम् , किं वा बाह्यान् पुद्गलान् गृहीत्वैव पर्वतादीन् उल्लवितुं समर्था भवन्ति, इत्यादि निरूपणम् वेति । नैरयिकादेविशेषपरिणामवक्तव्यता। मूलम्-"नेरइए णं भंते! अगणिकायस्स मझं मज्झेणं वीइवएज्जा? गोयमा ! अत्थेगइए वीइवएज्जा, अत्थेगइए नो वीइवएज्जा, से केणतुणं भंते! एवं वुच्चइ-अत्थेगइए वीइवएज्जा, अत्थेगइए नो वीइवएज्जा? गोयमा ! नेरइया दुविहा पण्णत्ता, तं जहा-विग्गहगइसमावन्नगा य अविग्गहगइसमावन्नगा य, तत्थ गंजे से विग्गहगइसमावन्नए नेरइए, से णं अगणिकायस्स मज्झं मझेणं वीइवएज्जा, से णं तत्थ झियाएज्जा ? णो इणढे समटे, णो खलु तत्थ सत्थं कमइ, तत्थ णं जे से अविग्गहगइसमावन्नए नेरइए, से गं अगणिकायस्त मज्झं मज्झेणं णो वीइवएज्जा, से तेणटेणं जाव नो वीइवएज्जा, असुरकुमारेणं भंते! अगणिकायस्स पुच्छा, गोयमा ! अत्थेगइए वीइवएज्जा, अत्थेगइए नो वीइवएज्जा, से केणटेणं जाव णो वीइवएज्जा ? गोयमा ! असुरकुमारा दुविहा पण्णत्ता, तं जहा-विग्गहगइसमावन्नगा य, अविग्गहगइ. समावन्नगा य, तत्थ जे जे से विगाहगइसमावन्नए असुर શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy