SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०१४ ३०२ सु० ३ देवानां तमस्कायकरणनिरूपणम् १९९ प्रत्ययं - कारणं यत्र तत् क्रीडारतिप्रत्ययं - क्रीडारतिनिमित्तमित्यर्थः, प्रत्यनीकविमोहनार्थतया वा प्रत्यनीकानां शत्रणां विमोहनार्थतया मोहोत्पादनार्थत्वेन वा, गुप्त संरक्षणहेतुकं वा गुप्तस्य गोपनीयस्य द्रव्यस्य संरक्षण हेतोर्वा, आत्मनो वा, निजस्य शरीरमच्छादनार्थतया शरीराच्छादनार्थम् ' एवं खलु गोयमा ! असुरकुमारा वि देवा मुकायं पकरेंति ' हे गौतम! एवं खल पूर्वोक्तरीत्या असुरकुमारा अपि देवास्तमस्कायं प्रकुर्वन्ति ' एवं जाव वेमाणिया ' एवं - रीत्या यावत् नागकुमारादयो भवनवासिनः, वानव्यन्तराः, ज्योतिषिकाः वैमानिकाचापि उपयुक्तार्थतया तमस्कायं प्रकुर्वन्ति । अन्ते गौतम आह- 'सेवं मंते ! सेवं भंते ! त्ति जाव विहर' हे भदन्त ! तदेवं भवदुक्तं सत्यमेत्र, हे महन्त ! तदेवं भवदुक्तं सत्यमेवेति यावत् विहरति - तिष्ठति ।। ० ३ ॥ इति चतुर्दश शतकस्य द्वितीदेशकः समाप्तः ॥ १४-२ ॥ enday करने के निमित्त को लेकर अथवा अपने शरीर के आच्छादन करने के निमित्त को लेकर 'एवं खलु गोधमा ! असुरकुमारा वि देवा तमुकायं पकरेति' असुरकुमार देव भी तमस्काय करते हैं । 'एवं जाव वैमाणिया' इसी प्रकार से तमस्काय करने का कथन नागकुमारादि earपतियों के विषय में वायव्यन्तरों के विषय में, ज्योतिषिकों afar में और वैमानिकों के विषय में भी करना चाहिये । अर्थात् ये सब चारों प्रकार के देव तमस्काय को करते हैं अब अंत में गौतम ! ऐसा कहते हैं-'सेवं भंते । सेवं भते । न्ति जाव विहरह' हे भदन्त ! आपका कथन सत्य ही है, हे भदन्त ! आपका कथन सर्वथा सत्य ही है-ऐसा कहकर वे गौतम यावत् अपने स्थान पर विरमान हो गये || सूत्र ३ ॥ facturदेशक समाप्त ॥ १४-२ ॥ "" દ્રવ્યની રક્ષા કરવા નિમિત્ત અથવા પેાતાના શરીરનું આચ્છાદન કરવાને માટે " एवं खलु गोयमा ! असुरकुमारा वि देवा तमुक्काय पकरे ति અસુરકુમાર हेवा पशु तमस्ठाय रे . " एवं जाव वेमाणिया " ४ प्रमाणे तमस्साय કરવાનુ` કથન નાગકુમારાદ્વિ ભવનપતિદેવાના, વાનન્યન્તાના, જ્યેાંતિષિકાના અને વૈમાનિકાના વિષયમાં પણ સમજવું જોઈએ એટલે કે તે ચારે પ્રકારના દેવ પણ તમસ્કાયકરણ કરે છે. અંતે મહાવીર પ્રભુના વચનને પ્રમાણભૂત गलीने गौतम स्वामी हे छे. “ सेवं भंते ! सेवं भंते! त्ति जाव विहरइ " હે ભગવન્! આપ સાચુ' જ કહેા છે. હું ભગવન્ ! આપનું કથન સત્ય જ છે, આ પ્રમાણે કહીને મહાવીર પ્રભુને વદણા નમસ્કાર કરીને તેએ તેમના સ્થાને બેસી ગયા. સૂિ॰ા ।। श्री उद्देश समाप्त ।।१४-२ ।। શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy