________________
भगवतीसूत्रे एगपओ तिनि परमाणुपोग्गला, एगयो असंखेजपएसिए खंधे भवति' असंख्येय. प्रदेशिकः स्कन्धश्चतुर्धा क्रियमाणः एकतः-एकभागे त्रयः परमाणुपुद्गला भवन्ति, एकतः-अपरभागे असंख्येयप्रदेशिकः स्कन्धो भवति एवं चउकगसंजोगो जाव दसगसंजोगो' एवं पूर्वोक्तरीत्या चतुष्ककसंयोगः, यावत्-पञ्चक संयोगः, षट्क संयोगः, सप्तकसंयोगः, अष्टकसंयोगः, नवकसंयोगः, दशकसंयोगश्च वक्तव्यः, 'एए जहेव संखेज्जपएसियस्स, नवरं असंखेज्जगं एग अहिगं भाणियव्यं जाव अहवा दस असंखेज्जपएसिया खंधा भवंति' एते उपयुक्ताः सर्वे अभिलापाः, यथैव संख्येयप्रदेशिकस्य स्कन्धस्य प्रतिपादिता स्तथैव, असंख्येयप्रदेशिकस्यापि स्कन्धस्य खंधा भवंति' अथवा तीन असंख्यातप्रदेशी स्कन्ध होते हैं। 'चउहा कज्जमाणे एगयो तिन्नि परमाणुगोग्गला, एगयओ असंखेज्जपएसिए खंधे भवई' असंख्यातप्रदेशी स्कन्ध जब चार भागों में विभक्त किया जाता है-तब एकभाग में तीन परमाणुपुद्गल होते हैं, और अपरभाग में एक असंख्यातप्रदेशी स्कन्ध होता है, 'एवं चउकगसंजोगों जाव दसगसंजोगो' इसी प्रकार से पूर्वोत्तरीति के अनुसार चतुष्कसंयोग, यावत्-पंचकसंयोग, षट्कसंयोग, सप्तकसंयोग, अष्टक संयोग, नवकसंयोग और दशकसंयोग कहना चाहिये । 'एए जहेव संखेजपएसियस्स, नवरं असंखेजगं एगं अहिगं भाणियव्वं जाच अहया दस असं. खेजपएसिया खंधा भवंति' ये उपर्युक्त सब आलापक जैसे संख्यात प्रदेशिक स्कन्ध की अपेक्षा इस असंख्यातप्रदेशी स्कन्ध की वक्तव्यता असंखेज्जपएमिया खंधा भवंति " ५५41 .यात प्री ३ ४ ३ ३५ ત્રણ વિભાગોમાં પણ તે વિભક્ત થઈ શકે છે
“चउहा कज्जमाणे एगयओ तिन्नि परमाणुपोग्गला, एगयओ असंखेज्जपपसिए खंधे भवइ" स्यारे ते असण्यात प्रशी २४ घना या२ विमा કરવામાં આવે છે, ત્યારે એક એક પરમાણુ યુગલવાળા ત્રણ વિભાગે થાય छ भने था। विभा असण्यात प्रदेशी मे २४५ ३५ डाय छे. “एवं चउक्कसंजोगो जाव दसगसंजोगो" मे पूरित पद्धति अनुसार यतुस योग, પંચકચેગ, ષટ્કસ ચોગ, સપ્તકસંગ, અષ્ટકસંગ, નવકસિંગ અને ४२४सयोमर्नु ४थन ४२ नये. “एए जहेव संखेज्जपएसियस्स, नवर असंखेज्जगं एग अहिग भाणियब जाव अहवा दस असंखेज्जपपसिया खंधा भवति" सध्यात अशी २४ धना पिला विष पिपी मागण બતાવવામાં આવ્યા છે, એવાં જ વિકલ્પ અસંખ્યાત પ્રદેશી સધના દસ પર્યન્તના વિભાગે વિષે પણ સમજવા પૂર્વોક્ત આલાપ (વિક) કરતાં
શ્રી ભગવતી સૂત્ર : ૧૦