________________
CONJURD
URA
प्रमेयचन्द्रिका टीका श० १२ उ० ४ सू० १ परमाणुपुद्गलनिरूपणम् ७३ प्रदेशिकः, नवप्रदेशिकः स्कन्धो भवनि, एकतः त्रयः संख्येयपदेशिकाः स्कन्धाः मवन्ति, अथवा एकतः- एकभागे दशपदेशिकः स्कन्धो भवति, एकत:-अपरभागे प्रयः संख्येयप्रदेशिकाः स्कन्धा भवन्ति, 'अहवा चत्तारि संखेज्जपएसिया खंधा मवंति ' अथवा चत्वारः संख्येयप्रदेशिकाः स्कन्धा भवन्ति, ' एवं एएणं कमेणं पंचगसंजोगो वि भाणियव्यो जाव नवगसंजोगो' एवं-पूर्वोक्तरीत्या, एतेन उपर्युक्तेन अभिलापक्रमेण पञ्चकसंयोगोऽपि भणितव्यः, यावत् - षट्कसंयोगोऽपि, सप्तसंयोगोऽपि, अष्टकसंयोगोऽपि, नवकसंयोगोऽपि भणितव्यः। 'दसहा कज्जमाणे एगयओ नव परमाणुपोग्गला, एगयो संखेज्जपएसिए खंधे भव' दशधा क्रियमाणः संख्येयप्रदेशिकः स्कन्धः एकत -एकभागे नवपरमाणुपुद्गला भवन्ति, शिक, सप्तपदेशिक, अष्टपदेशिक, नौप्रदेशिक स्कन्ध होता है, और अपरभाग में तीन संख्यातप्रदेशिक स्कन्ध होते हैं-अथवा एक भाग में दश प्रदेशिक एक स्कन्ध होता है और अपरभाग में तीन संख्यातप्रदेशी स्कन्ध होते हैं, 'अहवा-चत्तारि संखेज्जपएसिया खंधा भवंति' अथवाचार संख्यातप्रदेशी चार स्कन्ध होते हैं-' एवं एएणं कमेणं पंचगसंजो. गोवि भाणियन्वो जाव नवसंजोगो' इसी पूर्वोक्त रीति के अनुसार पंचकसंयोग भी कहना चाहिये यावत् षट्कसंयोग भी, सप्तकसंयोग भी, अष्टकसंगोग भी, और नवकसंयोग भी कहना चाहिये, 'दसहा कज्जमाणे एगपओ नवपरमाणुपोग्गला, एगयओ संखेज्जपएसिए खंधे भवइ' संख्यातप्रदेशी स्कन्ध को जब दश विभागों में विभक्त किया जाता है-तब एक विभाग में नौ पुद्गलपरमाणु होते हैं, एवं अपरપાંચ પ્રદેશિક, છ પ્રદેશિક, સાત પ્રદેશિક, આઠ પ્રદેશિક કે નવ પ્રદેશિક કંધ હોય છે અને બાકીના ત્રણ વિભાગે ત્રણ સંખ્યાત પ્રદેશી સ્કંધ રૂપ હોય છે. અથવા એક ભાગમાં દસ પ્રદેશિક સ્કંધ હોય છે અને બાકીના ऋण मागोमा सभ्यात प्रदेशी ऋण २४ । ३५ उय छ, “अहवा-चत्तारि संखेज्जपएसिया खंधा भवंति" अथवा यारे विभाग सध्यात प्रदेश २ २४ । ३५ ५५ डाय छे. "एवं एएणं कमेणं पंचगसंजोगो वि भाणियवो जाय नवगसंजोगो" पूरित पद्धति अनुसार सज्यात प्रशी २४धना पांय વિભાગ, છ વિભાગે, સાત વિભાગ, આઠ વિભાગ અને નવ વિભાગો પાડવામાં આવે ત્યારે જે વિકલપ બને છે, તેમનું કથન પણ થવું જોઈએ.
" दसहा कज्जमाणे एगयओ नव परमाणुपोग्गला, एगयओ संखेज्जपएसिए खंधे भवडते सध्यात अशी २४चना न्यारे इस विमाणे। अपामा मावे છે, ત્યારે એક એક પરમાણુ પુદ્ગલવાળા નવ વિભાગો અને સંખ્યાત પ્રદેશી
भ० १०
શ્રી ભગવતી સૂત્ર : ૧૦