________________
भगवतीसूत्रे पार्शपदशाभ्यामिति द्विचत्वारिंशत्संख्यकप्रदेशैः स्पृश्यते, उन्कृष्टपदे तु विंशत्या स्वाभाविकैरवगाहप्रदेशः, तथा विंशत्या अधस्तनः, विंशत्या उपरितनैः विंशत्या विंशत्या पूपिश्चिमपार्श्व गोश्व, द्वाभ्यां च दक्षिणोत्तरपार्श्ववर्तिभ्यां स्पृष्टस्ततश्च विशतिरूपः संख्यातपरमाणु कः स्कन्धः पञ्चगुणितया पदेशानां विंशत्या, प्रदेशद्वयेन द्वयधिकशतेनेत्यर्थः स्पृष्ट इति । गौतमः ! पृच्छति- केवइएहिं अधम्मत्यिकारह' हे भदन्त ! कियद्भिः, अधर्मास्तिकायमदेशैः संख्येयाः पुद्गलास्तिकायप्रदेशाः स्पृष्टा भान्ति ? भगानाह-' एवं चेा' हे गौतम ! एवमेवपूक्तिबर्मास्तिकायपदेशादेव जघन्येन तेनेत्र संख्येयेन द्विगुणेन द्विरूपाधिकेन अधर्मास्तिकायदेशेन उत्कृष्टेन तेनैव संख्येन पश्चगुणेन द्विरूपाधिकेन अधर्मा स्तिकायप्रदेशेन संख्येयाः पुद्गलास्तिकायप्रदेशाः स्पृष्टा भवन्ति । गौतमः पृच्छति'केवाएहिं आगासस्थिकायपए सेहिं पुट्ठा ? ' हे भदन्त ! कियभिः आकाशा द्वारा, तथा २० अधस्तन (नीचे) और २० उपरितन प्रदेशों द्वारा,
और २०-२० पूर्व पश्चिम के पास के प्रदेशों द्वारा और दक्षिण उत्तर पाच वर्ती दो प्रदेशों द्वारा स्पृष्ट होता है। अब गौतम प्रभु से ऐसा पूछते हैं-'केवइएहिं अहमथिकायपएसेहि.' हे भदन्त ! कितने अधर्मास्तिकाय प्रदेशों द्वारा संख्यात पुद्गलास्तिकायप्रदेश स्पृष्ट होते हैं। इसके उत्तर में प्रभु कहते हैं-'एवंचेव' हे गौतम ! पूर्वोक्त धर्मास्तिकायप्रदेशों के कथनानुसार ही जघन्यपद में विगुणित एवं दोरूप अधिक उसी संख्यात अधर्मास्तिकायप्रदेश से, तथा उत्कृष्ट पद में पंच. गुणित एवं दो रूप अधिक उसी संख्यात अधर्मास्तिकायप्रदेश से संख्यात पुद्गलास्तिकायप्रदेश स्पृष्ट होते हैं । अव गौनमस्वामी प्रभु से वास, २० नोयना प्रश। दास, २० ०५२न। प्रदेश वारा, सन २०-२० પ્રપશ્ચિમની પાસેના પ્રદેશ દ્વારા અને દક્ષિણઉત્તર તરફના બે પ્રદેશો દ્વારા પૃષ્ટ થાય છે.
गौतम सामान प्रश्न-' केवइएहि अहम्मस्थिकायपएसेहि ?" Mtવના કેટલા અધર્માસ્તિકાય પ્રદેશ વડે સંખ્યાત પગલાસ્તિકાય પ્રદેશ પ્રુષ્ટ થાય છે?
महावीर प्रभुन। उत्त२-" एवं चेव" गीत ! पूरित स्तिय પ્રદેશોની જેમ જ ઓછા માં ઓછા તે સંખ્યાત કરતાં બે અધિક અધમસ્તિકાયપ્રદેશો વડે તથા વધારેમાં વધારે તે સંખ્યાત કરતાં પાંચ ગણાં કરતાં બે અધિક અધર્માસ્તિકાય પ્રદેશ વડે તે સંપાત પ્રદેશવાળું પુદ્ગલાસ્તિકાય પૃષ્ઠ થાય છે,
શ્રી ભગવતી સૂત્ર : ૧૦