________________
५९२
भगवती सूत्रे
,
1
'afai in अहे लोगस्स आयाममज्झे पण्णत्ते ? हे भदन्त ! कुत्र खल्ल स्थाने अधोलोकस्य आयाममध्यम् - आयामस्य देवस्य मध्यं - मध्यभागः, प्रज्ञतम् ? भगartis - 'गोमा ! चत्थीए पंकप्पभार पुढवीए उवासंतरस्स सातिरेगं अर्द्ध ओगाद्दित्ता, वणं अहे लोगस्स आयाममज्झे पण्णत्ते' हे गौतम! चतुर्थ्याः पङ्कममायाः पृथिव्याः आकाशान्तरस्य - आकाशखण्डस्य, सातिरेकं किञ्चिदधिकम्, अर्द्धम् - अर्ध भागम्, अवगाह्य-पविश्य उल्लङ्घनानन्तरमित्यर्थः अत्र खलु उक्तप्रदेशे, अधोलोकस्य आयाममध्यम् - दैर्घ्यमध्यभागः, प्रज्ञप्तम् । तथा च मेरुमध्यस्य रुचकदेशस्याधो नवयोजनशतानि अतिक्रम्याधोलोको भवति लोकान्तं यावत् स च सातिरेकाः सप्तरज्जवस्तन्मध्यभागश्चतुर्थ्याः पञ्चम्याथ पृथिव्याः यदवकाशान्तरं तस्य सातिरेकमर्द्धप्रतिक्रम्य भक्तीतिभावः । गौतमः पृच्छविका मध्यभाग कहा गया है । अथ गौतमस्वामी प्रभु से पूछते हैं'कहि णं भंते! अहेलोगस्स आयाममज्झे पण्णन्ते' हे भदन्त । अधोलोक की लम्बाई का मध्यभाग कहां पर कहा गया है ? इसके उत्तर में प्रभु कहते हैं - 'गोधमा' हे गौतम! 'चउथीए पंकभार पुढवीए, उवासंतरस्स मातिरेक अद्ध ओगाहित्ता एत्थ णं अहे लोगस्त आयाममज्झे पण्णत्ते' पंकप्रभानामकी जो चौथी पृथिवी है उस पृथिवी के आकाशखण्ड को कुछ अधिक आधा उल्लंघन करके अनन्तर प्रदेश आता है-ठीक यही प्रदेश अधोलोककी लम्बाई का मध्यभाग कहा गया है । तथा च मेरुके मध्यमें जो रुचक प्रदेश है उस रुचक प्रदेश के नीचे नौ सौ योजन आगे जाकर अधोलोक है यह सर्वत्र कुछ अधिक सात राजू है । इसका मध्यभाग चौथीपृथिवी और पांचवीं पृथिवी के मध्य
गौतम स्वामीने। प्रश्न- " कहिणं भंते ! अहेलोगस्स आयाममझे पण्णत्ते ભગવન્ ! અધેલેકની લંબાઈના મધ્યભાગ કઇ જગ્યાએ કહ્યો છે ?
પ્રદેશને જ
महावीर अनुने। उत्तर-" गोयमा ! ” हे गौतम! " चत्थीए पंकप्पभाए पुढवीए, उवासंतरस्स सातिरेकं अर्द्ध ओगाहित्ता एत्थणं अहे लोगस्स आयाममझे पण्णत्ते" अला नामनी थोथी पृथ्वीना आशय उना अर्ध लाग કરતાં સસ્હેજ વધુ ભાગને એળંગવાથી જે પ્રદેશ આવે છે, તે અધેલેકની લંબાઇના મધ્યભાગ કહ્યો છે. એટલે કે મેરુની મધ્યમાં જે રુચકપ્રદેશ છે તે રુચક પ્રદેશની નીચે ૯૦૦ વૈજનનુ અંતર એળગવાથી અધેલુક આવે છે. તેને વિસ્તાર સાત રાજૂ પ્રમાણથી અધિક છે. તેને મધ્યભાગ કયાં છે? ચેાથી અને પાંચમી પૃથ્વીની મધ્યનું જે અવકાશાન્તર
શ્રી ભગવતી સૂત્ર : ૧૦
99